SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ (१३५४) सुमतिनाथः प्रतिष्ठितं तपागच्छे भट्टारक श्रीविजयदेवसूरिभिः॥ स्वस्तिश्रीः॥ संवत् १६७७ वर्षे वैशाख सित ३ तिथौ सार्वभौमजहांगीरपातिसाहिविजयिराज्ये उसवालज्ञातीय चोरबेडियागोत्रे सा० खिबुधा सा० जाल्हा पु० दत्ता पु० डूङ्गरसी भा० डूङ्गरदे पुत्र नेतसी भार्या नवरङ्गदे द्वि० नवलादे भ्रा० जीवराज भूपति भाण नैतसी पुत्र जयवन्त प्रमुखपरिवारयुतेन श्रीसुमतिनाथबिंबं कारितं प्रतिष्ठितं श्रीबृहत्खरतरगच्छे आद्यपक्षीय भट्टारक श्रीजिनचन्द्रसूरिपट्टे.... .... ॥ (१३५५) आदिनाथः (१) सं० १६७७ ज्येष्ठवदि ५ गुरौ ओसवालज्ञातीय गणधरचोपडागोत्रीय सं० नग्गाभार्या नयणादे पुत्र संग्राम भार्या तोली पु० माला भार्या माल्हणदे पु० देका भा० देवलदे पु० कचरा भार्या (२) कउडमदे चतुरंगदे पुत्र अमरसी भार्या अमरादे पुत्ररत्नेन श्रीअर्बुदाचलश्रीविमलादि प्रधानतीर्थयात्रादिसद्धर्मकरणसम्प्राप्तसंघतिलकेन श्रीआसकरणेन पितृव्य चांपसी भ्रातृ अमीपाल कपूरचंद स्वपुत्र ऋषभदास सूरदास भ्रातृव्य गरीबदास प्रमुख सश्रीकपरिवारेण सं० रूपजीकारितशंत्रुजयाष्टमोद्धारमध्यस्वयं कारितप्रवरविहारशृंगारहार श्रीआदीश्वरबिंबंकारितं (४) पितामहवचनेन प्रपितामह पुत्र मेघा कोझा रतना प्रमुख पूर्वजनाम्ना प्रतिष्ठि तं श्रीबहत्खरतरगच्छाधीश-साधूपद्रववारक प्रतिबोधितसाहि-श्रीमदकब्बरप्रदत्तयुगप्रधान पदधारक श्रीजिनचंद्रसूरि (५) जहांगीरसाहिप्रदत्तयुगप्रधानपदधारक श्रीजिनसिंहसूरिपट्टपूर्वाचलसहस्रकरावतार-प्रतिष्ठित श्रीशत्रुजयाष्टमोद्धार-श्रीभाणवटनगरश्रीशांतिनाथबिंबं प्रतिष्ठासमयनिर्झरत्सुधारसश्रीपार्श्वप्रति(६) हार सकलभट्टारकचकचक्रवर्ति श्रीजिनराजसूरिशिरःशृंगारसारमुकुटोपमानप्रधानैः॥ . (१३५६) आदिनाथ: ॥ सं० १६७७ ज्येष्ठ वदि ५ गुरौ सं० आसराज भार्या अपूरवदे पुत्र गरीबदासादिश्रेयो) श्रीआदिनाथबिंब कारितं प्र० श्रीजिनराजसूरिभिः सूरितिलकैः। (१३५७) अजितनाथः (१) प्र० भट्टारकप्रभु श्रीजिनराजसूरिभिः। (२) संवत् १६७७ ज्येष्ठवदि ५ गुरौ श्रीओसवालज्ञातीय गणधरचोपड़ागोत्रीय सं० कचरा भार्या कउडिमदे चतुरंगदे (३) पुत्र सं० अमरसी भा० अमरादे पुत्ररत्र(न) सं० अमीपालेन पितृव्य चांपसी वृद्धभ्रातृ सं० आसकरण लघुभ्रातृ कपूरचंद स्वभार्या (४) अपूरवदे पु० गरीबदासादिपरिवारेण श्रीअजितनाथबिंबं का० प्र० बृ० खरतरगच्छाधीश्वर श्रीजिनराजसूरिसूरिचक्रवर्ति१३५४. आदिनाथ मंदिर, मेड़तासिटी: प्र० ले० सं०, भाग १, लेखांक ११३२ १३५५. युगादीश्वर मंदिर, मेड़तासीटी: प्रा० जै० ले० सं०, भाग २, लेखांक ४३९; प्र० ले० सं०, भाग १, लेखांक ११४४; पू० जै०, भाग १, लेखांक ७७१ १३५६. स्टेशन मंदिर, जयपुरः प्र० ले० सं०, भाग १, लेखांक ११५५ १३५७. महावीर मन्दिर, मेड़तासीटी: प्रा० जै० ले० सं०, भाग २, लेखांक ४४३; पू० जै०, भाग १, लेखांक ७८५-७८६ (२४४) खरतरगच्छ-प्रतिष्ठा-लेख संग्रह: Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy