SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ प्रतिष्ठितं श्रीखरतरगच्छे दिल्लीपतिसुरत्राणश्रीअकबरसाहिदत्तयुगप्रधानविरुदप्रवरैः साहिदत्ताषा० श्रीसलेमसाहिप्रतिबोधकैः श्रीजिनमाणिक्यसूरिपट्टे युगप्रधान श्रीजिनचन्द्रसूरिभिः (१२४९) मुनिसुव्रतः सं० १६६२ वर्षे चैत्र वदि ७ दिने लिग्गागोत्रे मं० सतीदास भार्या सिन्दूरदे हरखमदे श्राविकाभ्यां पुत्ररत्न सं० सूरदास सहिताभ्यां मुनिसुव्रतस्वामीबिंबं कारितं प्रति० अकबरसाहिप्रदत्तयुगप्रधानविरुदैः सं० सिंदूरदे श्रा० हरखमदे का० श्रीखरतरगच्छे महाराजाधिराज राजा रायसिंहजी राज्ये श्रीजिनमाणिक्यसूरिपट्टे युगप्रधान श्रीजिनचन्द्रसूरिभिः पूज्यमानं चिरनंदतु । वा० पुण्यप्रधानो नोति (१२५० ) मुनिसुव्रतः सं० १६६२ वर्षे चैत्र वदि ७ दिने श्रीविक्रमनगरे राजाधिराज महाराजा श्रीरायसिंहजी राज्ये श्रीखरतरगच्छे श्रीमदकबरसाहिप्रदत्तयुगप्रधानविरुदप्रवरैः संतुष्टसाहिदत्ताषाढीयाऽष्टाह्निकासदमारि स्तंभतीर्थीयसमुद्रजलचरजीवसंरक्षणसंजातयशप्रकरैः श्रीशनुंजयादिसमस्ततीर्थकरमोचकैः श्रीसलेमसाहिप्रतिबोधकैः सदेन युगप्रधान श्रीजिनचन्द्रसूरिभिः प्र० का० को० माना भार्या महिमादे श्राविकया श्रीमुनिसुव्रतस्य बिंबं का० पूज्यमानं चिरं नन्दतु ॥ ५ ॥ (१२५१) नमिनाथ: ॥सं० १६६२ वर्षे । चैत्र वदि७ दिने बुधवारे। श्रीविक्रमनगरे राजाधिराज महाराज राज श्रीरायसिंहजी राज्ये डागागोत्रे सं० हमीरभार्या कश्मीरदे पुत्र सं० पारसेन भ्रातृ परवत पुत्र परतापसी परमाणंद । पृथ्वीमल परिवारयुतेन श्रीनमिनाथबिंबं श्रेयोर्थं कारितं प्रतिष्ठितं बृहत्श्रीखरतरगच्छे । श्रीजिनमाणिक्यसूरिपट्टालंकारैः श्रीअकबरशाहिप्रदत्तयुगप्रधानविरुदै: युगप्रधान श्रीश्रीजिनचन्द्रसूरिभिः॥ पूज्यमानं। चिरंनंदतु ॥ (१२५२ ) नमिनाथः ( अष्टदल कमल) डा० पारस नमिबिंबं प्रति० युगप्रधान श्रीजिनचन्द्रसू (१२५३) नेमिनाथः ___ सं० १६६२ वर्षे चैत्र वदि ७ दिने वो० गोत्रे सिन्धु पुत्र लाडण भार्या लीलमदे कारितं नेमिबिंबं प्र० श्रीअकबरसाहिदत्तयुगप्रधानविरुदैः श्रीजिनमाणिक्यसूरिपट्टे युगप्रधान श्रीजिनचन्द्रसूरिभिः वा० पुण्यप्रधानो नोति॥ ___ (१२५४) पार्श्वनाथः सं० १६६२ चैत्र वदि ७ दिने श्रे० हरखा भर्या हरखमदे श्राविकया श्रे० नेतसी जेतश्री सपरिवार सहितया श्रीपार्श्वबिंबं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनमाणिक्यसूरिपट्टे युगप्रधान श्रीजिनचन्द्रसूरिभिः १२४९. ऋषभदेव जी का मंदिर, नाहटों मे, बीकानेर: ना० बी०, लेखांक १४०९ १२५०. ऋषभदेव जी का मंदिर, नाहटों मे, बीकानेर: ना० बी०, लेखांक १४०४ १२५१. ऋषभदेव जी का मंदिर, नाहटों मे, बीकानेर: ना० बी०, लेखांक १४५० १२५२. ऋषभदेव जी का मंदिर, नाहटों मे, बीकानेर: ना० बी०, लेखांक १४५१ १२५३. ऋषभदेव जी का मंदिर, नाहटों मे, बीकानेर: ना० बी०, लेखांक १४१२ १२५४. ऋषभदेव जी का मंदिर, नाहटों मे, बीकानेर: ना० बी०, लेखांक १४१३ (२२०) (खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy