SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ (१२००) जिनदत्तसूरि-पादुका संवत् १६४७ वर्षे माह सुदि ५ दिने सोमवारे । फलवर्द्धिकानगर्यां । श्रीजिनदत्तसूरीणां पादुके मंत्रि संग्रामपुत्रेण मंत्रि श्रीकर्मचंद्रेण स्वपुत्रपरिवारेण श्रेयो) कारितं........ (१२०१ ) पादुकालेखः श्रीमदकबरसाहिसुरत्राण संवत् ३९ वैशाख शुक्लपक्षीय तृतीयायां जिनकुशलसूरिपादुके मंत्रिकर्मचंद्रकारितेति [जंगमयुग] प्रधान ..रिभिः श्रीखरतरगच्छे श्रीलाभपुर। श्री। संघस्य कल्याणमस्तु॥ - (१२०२) शिलालेख-प्रशस्तिः (१) ॥ संवत् १६५० वर्षे आषाढ मासे शुक्लपक्षे युत नवमीदिने (२) रव(वि)वारे चित्रानक्षत्रे रावल श्रीभीमजीविजयिराज्ये श्री (३) श्रीजिनकुशलसूरीणां पादुके कारिते युगप्र(४) धान श्रीजिनचंद्रसूरीश्वराणां आचार्य श्रीजिनसिंहसूरि (५) समलंत्क(कृ)तानामादेशेनं श्रीपुण्यसागरमहोपाध्यायः (६) प्रतिष्ठिते तत्प्रतिष्ठोत्सवश्च सं० पासदत्त सुश्रावकेण (७) भार्या लीलादेः पुत्र सं० शालिभद्र केवंना चंद्रसेन (८) प्रमुखपुत्रादिपरिवारस० श्रीकेण कारयांचक्रे । कल्या(९) णस्त:(स्तु) ॥ श्री: संभावंश नारंइण मणी लिखतं ॥ (१२०३) जिनकुशलसूरि-पादुका ॥ संवत् १६५० वर्षे आषाढ शुक्लपक्षे चंद्रवासरे द्वितीयातिथौ पुष्यनक्षत्रे सिद्धियोगे भट्टारक श्री श्रीजिनकुशलसूरिपादुका प्रतिष्ठितं ... __ (१२०४) शिलालेखः सिरोही नगर महाराजाधिराज श्रीसुरताण्णजी विज(यि) राज्ये ॥ १ ॥ संवत् १६५१ वर्षे मगसिर (मार्गशीर्ष) वदि ११ दिने बुधवार श्रीबृहद्गच्छे युगप्रधान भट्टारक श्री ५ श्रीश्रीश्रीश्रीश्री आचार्यश्रीजिनसिंहसूरिविजयराज्ये बोहित्थरागोत्रीय मंत्रिकर्मचंद तत्पुत्ररत्न सं० भागचंद सं० लक्ष्मीचन्द सपरिवारेण श्रीजिनकुशलसूरिमूर्तिः कारापिता प्रतिष्ठिता वा० दयाकमलगणिभिः॥ श्रीरस्तु॥ कल्याणमस्तु १२००. राणीसर तालाब, दादाबाड़ी, फलौदी: भंवर० (अप्रका०), लेखांक १२०१. जैन मंदिर, लाहोर: जै० ती० स० सं०, भाग २, पृ० ३६० । १२०२. दादाबाड़ी जैसलमेर: पू० जै०, भाग ३, लेखांक २४९४ १२०३. दादावाड़ी, जैसलमेर: जैनसंग्रह, पू० जै०, भाग ३, लेखांक २४९५ १२०४. शांतिनाथ मंदिर, सिरोही: अ० प्र० जै० ले० सं०, भाग ५, लेखांक २५३ (खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:) २०९) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy