________________
( ११४१ ) एकतीर्थीः
संवत् १६०१ वर्षे श्रीजिनमाणिक्यसूरिभिः प्रतिष्ठितं । श्रीजैसलमेरौ वा० कुशलधीरस्य प्रसन्नाभव।
(१९४२) जिनकुशलसूरि-पादुका
संवत् १६०२ वर्षे आषाढमास शुक्लपक्षे नवम्यां तिथौ रविवार श्रीकोटड़ासंघेन कारित श्रीमज्जिनकुशलसूरीश्वरपादुका । स्वस्ति श्रीजयो नित्यम् ॥
( ११४३) अजितनाथ:
संवत् १६०२ वर्षे मिगसर वदि ३ दिने बुधवासरे पुमतलनगरवास्तव्य संखवालगोत्रीय केवाट नारिंगदे पुत्र सा० रतना धी रतनदे सा० जीदा सा० हरिचंद प्रमुखपरिवारसहितेन सा० रत्नासुश्रावकेन श्रीअजितनाथबिंबं कारितं प्रतिष्ठितं खरतरगच्छेश श्रीजिनमाणिक्यसूरिभिः शुभं ।
( ११४४ ) शांतिनाथ - पञ्चतीर्थी:
॥ सं० १६०२ वर्षे मग० सु० ९ म्यां ना० मंत्रि राणा भार्या लीलादेव्या श्रीशांतिनाथबिंबं कारितं प्र० श्री खर० श्रीजिनमाणिक्यसूरिभिः ॥
( ११४५ ) चतुर्विंशति - जिनपट्टिका
संवत् १६०३ वर्षे आषाढ़ शुक्ल द्वितीया दिने श्रीजैसलमेर महाद्रग्गे राउल श्रीलूणकर्ण विजयिराज्ये श्रीउकेशवंशे पारिखगोत्रे प० वीदा भार्या श्रा० वाल्ही सुश्राविकायाः पुत्र प० भोजा प० राजा प० वीका प० गुणराज । सवराज रंगा पासदत्त रूपमल केडा नोडा धरमदास भयरवदास प्रमुखपुत्रपौत्रादि सत्परिवारसहितया स्वपुण्यार्थं श्रीचतुर्विंशतिजिनवरपट्टिका कारिता प्रतिष्ठिता च श्रीबृहत्खरतरगच्छाधीश्वर श्रीजिनहंससूरिपद-पूर्वांचलसहस्रकरावतार श्रीजिनमाणिक्यसूरिभि: लिपिकृता पं० विजयराज मुनिना सूत्र ० केल्हाकेन कारिता
( ११४६ ) जिनकुशलसूरि- प्रतिमा संवत् १६०४ वर्षे आषाढ़ वदि ६.......... .... ललवाणीगोत्रे सा०. श्रीजिनकुशलसूरिबिंबं कारितं प्रतिष्ठितं श्रीजिनमाणिक्यसूरिभिः ॥
( १९१४७) पार्श्वनाथ- पञ्चतीर्थी:
॥ श्री पार्श्वनाथ सं० १६०५ फागुन सुदी दसमी चरवडियागोत्रे गागपत्नी त्वरमिनी पुत्र तु लघु प्रनमल गुरु श्रीजिनभद्रसूरि रुद्रपलीगच्छे भ० श्रीभावतिलकसूरिभिः प्रतिष्ठितं श्री समेतसिषर ।
११४१. धर्मनाथ मन्दिर, मेड़ता सिटी: प्र० ले० सं०, भाग २, लेखांक २१८
११४२. शीतलनाथ जी का मन्दिर, कोटड़ा, बाड़मेर: बा० प्रा० जै० शि, लेखांक २४ ११४३. रोशन मुहल्ला, आगरा: भंवर० (अप्रका० ), लेख क्रमांक १ ११४४. श्रीशांतिनाथ जिनालय, बीकानेर: ना० बी०, लेखांक ११५२ ११४५. शान्तिनाथ जिनालय, जैसलमेर : ना० बी० लेखांक २७८३ ११४६. भंवर० (अप्रका० ), उज्जैन के लेख क्रं० १,
११४७. जैन मंदिर, चेलपुरी, दिल्ली : पू० जै० भाग १, लेखांक ४४९
Jain Education International
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
..पुत्रपौत्रादिपरिवृतेन
For Personal & Private Use Only
(१९७)
www.jainelibrary.org