________________
( ११३५) अजितनाथ - पञ्चतीर्थी:
सं० १५९८ वर्षे वैशाख शुदि ५ गुरौ श्रीऊकेशवंशे दरडागोत्रे सा० द० भीमसी भा० समाई पु० सा० हमीर सा० राजपाल भ्रातृज सा० सचवीर सा० चांपा सा० रतनसी सश्रीकेण सा० तेजपाल भा० वइजलदे पु० सारंगधरादियुतेन श्री अजितनाथबिंबं का० प्र० श्रीजिनमाणिक्यसूरिभिः श्रीखरतरगच्छे ॥
(१९३६) आदिनाथ- पञ्चतीर्थी:
सं० १५९९ वर्षे वैशाख सुदि ५ गुरौ श्री रुद्रपल्लीयगच्छे भ० श्रीगुणसुन्दरसूरि शिष्य उ० श्रीगुणप्रभ.. . श्री आदिनाथबिंबं का० प्रतिष्ठितं ।
श्रीविवेकरत्नसूरिभिः।
( ११३८ ) शान्तिनाथ- पञ्चतीर्थी:
संवत् १६०० व० वइ० सु० २ गुरु चांपानेरवास्तव्य ओसवालज्ञाति सा० धरमापु० सा० लटकण तास भार्या बा० ललतादे तासुपु० सा० रीडा राजपाल चोपड़ागोत्रे खरतरगच्छे श्रीसूरिभिः उपाध्याय श्री विद्यासागरप्रतिष्ठितं श्रीशांतिनाथबिंबं कारापितं बा० ललतादेश्रेयोर्थं शुभं भवतु ॥
(१९३९) आदिनाथ- पञ्चतीर्थी :
सं० ०.........व ब १२ सोमे उ० भ० गोत्रे सा० सालिग भा० राजलदे पु० सा० जेसा श्रावण श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनचन्द्रसूरिभिः
( ११३७ )
..स्वमातृ चांई पुण्यार्थं श्रीकुंथुनाथबिंबं कारितं प्रति० श्रीखरतरगच्छे
( ११४० ) पार्श्वनाथ:
.. सार्वभौमराजेश्वर राजाधिराज महाराज श्रीराजसिंह विजयराज्ये.
.. वर्षे
भं० अमरा
.. भाषहणसन्तानीय ऊकेशवंशे भांडागारिकगोत्रे भंडारी नगराज पुत्र .. रत्नचन्द नारायण नरसिंह सोमचन्द संगार अचलदास कपूरदासादिपरिवार ..के श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं आद्यपक्षीय श्रीबृहत्खरतरगच्छे भ० श्रीजिनसमुद्रसूरिपट्टे श्रीजिनदेवसूरिपट्टे श्रीजिनसिंहसूरिभि: श्रीमज्ज..
I
वैशाखमासे सितपक्षे. तत्पुत्र माना.
११३५.पार्श्वनाथ जिनालय, देवसानो पाड़ो, अहमदाबाद : जै० धा० प्र० ले० सं०, भाग १, लेखांक १०६२ ११३६.नवघरे का मंदिर, चेलपुरी, दिल्ली : पू० जै०, भाग १, . लेखांक ५०१ ११३७. सुमतिनाथ जिनालय, माधवलाल बाबू की धर्मशाला, पालिताणा : श० वै० लेखांक ३२० अ ११३८. स्तम्भन पार्श्वनाथ जिनालय, खारवाडो, खंभात, जै० धा० प्र० ले० सं०, भाग २, लेखांक १०५३ ११३९. महावीर सेनिटोरियम, उदरामसर, बीकानेर : ना० बी०, लेखांक २१९६
११४०. पंचायती मंदिर, जयपुर : प्र० ले० सं०, भाग १, लेखांक ११६१
(१९६)
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org