________________
(१०३९) आदिनाथ- पञ्चतीर्थी :
संवत् १५७० वर्षे माघ व० ५ रवौ ऊकेशज्ञातीय दूगड़गोत्रे सहसा भा० मेघी सुत सा० केशवन भा० मना समरथ दशरथ सुत रावण प्रमुखकुटुंबयुतेन श्री आदिनाथबिंबं कारितं प्रतिष्ठितं रुदलिया गच्छ श्रीगुणसमुद्रसूरिभिः ।
(१०४०) चन्द्रप्रभ-पञ्चतीर्थी:
संवत् १५७० वर्षे माह सुदि ३ दिने श्रीऊकेशवंशे बोहित्थिरा गोत्र मं० जेसल पुत्र मं० देवराज भार्या लखमादे पुत्र मं० दसू भार्या दूल्हादे पुत्र मं० रूपाकेन भार्या वीरां पुत्र मं० जयवंत मं० श्रीवंतादि युतेन श्रीचंद्रप्रभस्वामिबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसमुद्रसूरिपट्टे श्रीजिनहंससूरिगुरुभिः बीकानेर नगरे प्रतिष्ठितं । लिखितं सोनी देवा लाल्हाः ॥
१०४१) कुंथुनाथ- पञ्चतीर्थी :
सं० १५७० वर्षे माह सुदि ३ दिने ऊकेशवंशे बोहिथहरा गोत्रे सा० ठाकुर पुत्र सा० गोपा भा० गलिमदे पुत्र सा० गुणाकेन भा० सुगुणादे पु० सा० पचहथ सा० चापादि युतेन श्रीकुंथुनाथबिंबं का० प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसमुद्रसूरिपट्टे श्री जे (? जि) नहंससूरिभिः ॥ श्रीबीकानगरे । लिखितं सोनी नरसंघ डुंगरणी ।
(१०४२) सुविधिनाथ- पञ्चतीर्थी :
॥ संवत् १५७० वर्षे माह मासे शुक्लपक्षे । सप्तम्यां । रविवारे। ऊकेशवंशे । पारिखगोत्रे सा० सीहा भार्या श्रा० सिंहादे पुत्र सा० राजा सा० तेजा पूंजा। रतना पासु प्रमुखैर्वपितुः श्रेयोर्थं श्रीसुविधिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनहंससूरिभिः ।
(१०४३) सुविधिनाथ- पञ्चतीर्थी:
सं० १५७० वर्षे माह सुदि...... दिने श्रीऊकेशवंशे बोहित्थरा गोत्रे मं० देवराज पुत्र मं० दशरथ भार्या दूल्हादे पुत्र मं० जोगाकेन श्रीबीकानगरे श्रीसुविधिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसमुद्रसूरिपट्टे श्रीजिनहंससूरिभिः
(१०४४) आदिनाथ- पञ्चतीर्थी:
संवत् १५७१ वर्षे वैशाख सुदि ३ सोमे श्रीमत्परा ॥ ते ॥ मधूज गोत्रे । स० इम भ० .. सुश्रावकेण भा० जीवादे पु० आनन्द सा० सोहिल प्रमुख सहितेन श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे ॥ श्रीजिनरत्नसूरिभिः ॥
१०३९. महावीर स्वामी का मंदिर, डागों में, बीकानेर: ना० बी०, लेखांक १५३४ १०४०. चन्द्रप्रभ जिनालय, बेगानियों में, बीकानेर: ना० बी०, लेखांक १९४८ १०४१. महावीर स्वामी का मंदिर, डागों में, बीकानेर: ना० बी०, • लेखांक १५३२ १०४२. महावीर मंदिर, भिनायः प्र० ले० सं०, भाग १, लेखांक ९४४ १०४३. चन्द्रप्रभ जिनालय, बेगानियों में, बीकानेर: ना० बी०, लेखांक १९४९ १०४४. बाबू सुखराजराय का घर देरासर, नाथनगर: पू० जै०, भाग १, लेखांक १६२
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
Jain Education International
For Personal & Private Use Only
(१७९)
www.jainelibrary.org