SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ ( १०३३) नमिनाथ- पञ्चतीर्थी: सं० १५६८ वर्षे मा० सुदि ४ दिने ऊकेशवंशे कांकरिया गोत्रे सा० सूरा पुत्र सा० मोका भार्या तारादे पुत्र राउल भार्या रंगादे पुत्र हमीरादि परिवारसहितेन श्रीनमिनाथबिंबं कारपितं प्र० श्रीखरतरगच्छे श्रीजिनहंससूरिभिः। (१०३४) नमिनाथ- पञ्चतीर्थी : ॥ संवत् १५६८ वर्षे माह सु० ४ दिने ऊकेशवंशे कांकरियागोत्रे सा० रुमा पुत्र सा० मूका भा० तारादे पुत्र राउल भा० रगीदे पुत्र हमीरादिपरिवारसहितेन श्रीनमिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनहंससूरिभिः ॥ (१०३५) आदिनाथ- पञ्चतीर्थी : ॥ संवत् १५६८ वर्षे माह सु० ५ दिने ऊकेशवंशे साहुसाखगोत्रे सा० समउरा भार्या ललतादे पुत्र सा० सोना भार्या सोनलदे भ्रातृ सोना युत पुत्र मांडण भार्या सोमलदे पुत्र हरखादिपरिवारसहितेन श्रीआदिनाथबिंबं कारितं प्रति० श्रीखरतरगच्छे श्रीजिनसमुद्रसूरिपट्टे श्रीजिनहंससूरिभिः ॥ श्रीः ॥ (१०३६) शीतलनाथ- पञ्चतीर्थी: ॥ सं० १५६८ वर्षे माह सुदि ५ गुरौ उपकेशज्ञातीय सा० भावड भार्या जांजणदे पु० सा० पदा भा पदमदे परिवारयुतेन शीतलनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनहंससूरिभिः ॥ ( १०३७) श्रेयांसनाथ- पञ्चतीर्थी : ॥ संवत् १५६८ वर्षे माघ सुदि ५ दिने श्रीमालवंशे भांडियागोत्रे सा० साल्हा पुत्र सा० भरहा सुत सा० नरपाल भार्या नामलदे स्वपुण्यार्थं श्री श्री श्रेयांसबिंबं कारितं प्रतिष्ठितं ॥ श्रीजिनहंससूरिभिः खरतरगच्छे ॥ (१०३८) ह्रींकार - यंत्रम् (१) श्रीधरणेन्द्राय नमः भ० श्रीरत्नप्रभसूरयः नाभिः राजा पेरावण (२) गोमुख यक्षः ॥ गौतम स्वामी ॥ जिन पादुका ॥ दापि दक्षणावर्त्त (३) पेरावण श्रीपद्मावत्ये नमः श्रीसर्वानन्दसूरिः॥ मरुदेवीः॥ श्रीरुद्रपल्लीय गच्छे उ० श्रीआणंदसुन्दर शि० उ० चारित्रराजेन (४) वा० श्रीदेवरत्न ॥ चक्रेश्वरी निधान पट्टः क्षेत्रपाल : वैरुट्या । सं० १५६९ वर्षे श्राव सु० ५ दिने प्र० श्रीविनयराजसूरिभिः । १०३३. चन्द्रप्रभ जिनालय, जैसलमेर : ना० बी०, लेखांक २७७४ १०३४. शीतलनाथ जिनालय, जैसलमेर : पू० जै०, भाग ३, लेखांक २३९७ १०३५. शान्तिनाथ मंदिर, मेड़तासिटी: प्र० ले० सं०, भाग १, लेखांक ९३९ १०३६.बड़ा मंदिर, नागौर : प्र० ले० सं०, भाग १, लेखांक ९४० १०३७. धर्मनाथ मंदिर, मेड़ता सिटी: प्र० ले० सं०, भाग १, लेखांक ९३८; पू० जै०, भाग १, लेखांक ७६३ १०३८. ऋषभदेव जी का मंदिर, नाहटों में, बीकानेर: ना० बी०, लेखांक १४५५ (१७८) खरतरगच्छ-प्रतिष्ठा-लेख संग्रह: Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy