________________
(९२८) शीतलनाथ-पञ्चतीर्थीः ___ सं० १५४४ वर्षे माघसुदि १३ रवौ ऊपकेशवंशे कर्मदियागोत्रे सा० देवापु० सा० धीराभा० धीरादेपु० सा० सोनपालेन भा० पूतलिपु० सा० मेघराजयुतेन स्वपुण्यार्थं श्रीशीतलनाथबिंबं का० श्रीखरतरगच्छे श्रीजिनसागरसूरिपट्टे श्रीजिनसुंदरसूरिपट्टमंडन जिनहर्षसूरिसद्गुरुभिः॥
(९२९) शीतलनाथ-पञ्चतीर्थी: संवत् १५४२ वर्षे फागुण सुदि ५ दिने उप० कांकरिआ गोत्रे सा० नरदे भा० सांपू पु० धन्नाकेन । सा० धन्ना भा० म्यापुरि पुत्र हीरा सहितेन आत्मपुण्यार्थं श्रीशीतलनाथबिंबं कारितं प्रतिष्ठितं खरतरगच्छे श्रीजिनहर्षसूरिभिः॥
(९३०) आदिनाथ-पञ्चतीर्थीः सं० १५४३ वर्षे वैशाख वदि १० शुक्रे श्रीश्रीमालज्ञा० मं० नागा भा० नागलदे सु० मं० षीमाकेन भा० चंपाई सु० सहिजा सहितेन भ्रातृ हेमाश्रेयसे श्रीआदिनाथबिंबं का० महुकरगच्छे श्रीमुनिप्रभसूरिभिः प्र० साणंदग्रामे॥
. (९३१) पञ्चतीर्थीः सं० १५४३ वर्षे ज्येष्ठ सुदि १३ सोमे ऊकेशवंशे ध्रवगोत्रे कोगरिशाखायाम् शा० पुनपाल पुत्र शा० वछराज भा० चांपू पु० जीवराजेन भा० पद्माई पु० शा० रत्ना शा० हेमा शा० मंवा प्र० परिवारयुतेन पितृव्य शा० देवाश्रेयोर्थं प्र० खरतरगच्छे श्रीजिनसागरसूरिपट्टे श्रीजिनसुंदरसूरिपट्टे .................।
(९३२) सुकोशलप्रतिमाप्रस्तरलेख: ॥ श्री० ॥ ॐ ही अहँ नमः स्वाहा तित्थगरे भगवंते जगजीववियाणए तिलोयगुरु। जो उ करेइ पमाणं सो उ पमाणं सुयधराणं ॥ १॥ दट्ठण अन्नतित्थयपराभवं भवभयाउ निव्विन्नो। नेगम अडसहस्सेण परिवुडो कत्तिउ सेट्ठी ॥१॥ पव्वइउ मुणिसुव्वयसामिसगासंमि बारसंगविऊ। बारसूसम परियाउ सोहम्मे सुरवई जाउ॥ २॥ मुग्गिलगिरिंमि सुक्कोसलेण वग्घीकउवसग्गेण। पत्तं परमं ठाणं कित्तिधरेण वि वरं नाणं ॥ ३ ॥ सुक्कोसलमुणिसुचरियपवित्तसिहरम्मि मुग्गिलगिरिमि। संपइ चित्तउडख्खे चिरतरबहु वेइ (?) ए थुणियो॥१॥ तीर्थेशोऽर्हन् कीर्तिधरः सुकोशलमुनिस्तथा व्याघ्री। सर्वेऽपि संतु सुखदाः श्रीखरतरपुण्यनंदिगणे॥ कीर्त्तिधर
सुकोशल || वाघण और अर्हन् मूर्ति. ऋषिमूर्ति
ऋषि मूर्ति. मुनिका चित्र | .
(इन चारों मूर्तियों के नीचे निम्न लेख है :-) ९२८. पद्मप्रभ जिनालय, कडाकोटडी, खंभातः जै० धा० प्र० ले० सं०, भाग २, लेखांक ५९७ ९२९. चिन्तामणि जी का मंदिर, बीकानेर: ना० बी०, लेखांक ११०७ ९३०. शांतिनाथ जी देरासर, अहमदाबादः जै० धा० प्र० ले० सं०, भाग १, लेखांक १२४४ ९३१. बावन जिनालय, पेथापुर: जै० धा० प्र० ले० सं०, भाग १, लेखांक ६८६ ९३२. कीर्तिस्तम्भ-गोमुख कुंड के पास, जैन मन्दिर, चित्तौडगढ़ः प्रा० ले० सं०, लेखांक ४८७
खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः
(१६१)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org