SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ (९२१) शांतिनाथ-पञ्चतीर्थीः ....................दे युतेन श्रीशांतिनाथबिंबं कारितं प्र० श्रीखरतरगच्छे श्रीजिनहर्षसूरिभिः॥ __ (९२२) अजितनाथ-पञ्चतीर्थी: सं० १५४० वर्षे वै० वदि ८ दिने ऊकेशवंशे बलाहीगोत्रे सा० जिंदा भार्या राजलदे पुत्र सा० हेमराजेन भार्या लखमाई प्रमुखपरिवारेण श्रीअजितनाथबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनसमुद्रसूरिभिः॥ (९२३) शांतिनाथ-पञ्चतीर्थी: सं० १५४० वर्षे वै० व० ८ दिने ऊकेशवंशे भणशालीगोत्रे भ० सामल पुत्र भ० समरा भार्या पंचाई पुत्र भ० सदाकेन भ्रातृ महिपायुतेन भार्या सारंगदे पुत्र ईसर-जिणदासप्रमुखसहितेन मातृपुण्यार्थं श्रीशांतिनाथबिंब का० प्र० श्रीखरतरगच्छे श्रीजिनसमुद्रसूरिभिः॥ (९२४) वासुपूज्य-पञ्चतीर्थीः सं० १५४१ वर्षे वैशाख सुदि ४ दिने गुरौ श्रीमालज्ञातीय कोडीयागोत्रे सा० कि (खि) मधर पुत्र सा० सांडाकेन बांधव सा० श्रीपालयुतेन सा० आसाकस्य पुण्यार्थं श्रीवासुपूज्यबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनहर्षसूरिभिः॥ (९२५) आदिनाथ-पञ्चतीर्थीः संवत् १५४२ वर्षे वैशाख सुदि १० गुरौ ऊकेशवंशे कर्मदीयागोत्रे सा० मेहा भ्रा० धासू पुत्र सा० कर्मसीहेन तद्भार्या करमादे तत्पुत्र सा० खीमा-देवा-सिवा-महिपालादियुतेन स्वश्रेयसे श्रीआदिनाथबिंबं का० खरतरगच्छे प्रतिष्ठितं श्रीजिन ॥ श्रीरस्तु॥ (९२६) अजितनाथ-पञ्चतीर्थीः सं० १५४२ माघ वदि १ दिने ऊकेशवंशे गोष्ठिकगोत्रे सो० नयणा पु० सो० मंडलिक भार्या आ० हर्षायाः श्रीअजितनाथबिंबं कारितं स्वपुण्यार्थं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनहर्षसूरिभिः। श्रीमंडप॥ (९२७) संभवनाथ-पञ्चतीर्थीः संवत् १५४२ वर्षे माघ सुदि १३ श्रीऊकेशवंशे बहुरागोत्रे सा० कुरा भार्या लहटू पुत्र सा० वछा सा० पासाकेन भार्या रूपाइयुतेन पितृव्य सा० सदापुण्यार्थं श्रीसंभवनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसमुद्रसूरिभिः॥ गुरुपुष्ययोगे॥ ९२१. चिन्तामणि जी का मंदिर, बीकानेर: ना० बी०, लेखांक ११०८ ९२२. खेतरपाल का पाड़ा, पाटणः भो० पा०, लेखांक ९१७ ९२३. भीड़भंजन पार्श्वनाथ, मारफतीया, पाटणः भो० पा०, लेखांक ९१६ ९२४. शीतलनाथ जिनालय, उदयपुरः प्रा० ले० सं०, लेखांक ४७९ ९२५. कोठार, शत्रुजयः श० गि० द०, लेखांक २४८; बालावसही, शत्रुजयः श० वै०, लेखांक २३१ ९२६. देहरी क्रमांक १३/१, वृहत्ट्रंक, शत्रुजयः श० गि० द०, लेखांक ३०२; बालावसही, शत्रुजयः श० वै०, लेखांक २३० ९२७. पुराना जैनमंदिर, अमरावती: जै० धा० प्र० ले०, लेखांक २६४ (१६०) (खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy