________________
देवसिंघेन पुत्र सा० रिणमा सा० भुणा सा० महणा । सा० महणा पौत्र. भा० श्रा० अमरीपुण्यार्थं पट्टिका कारिता..
.. मेघराज - जीवराजसहितेन
..खरतरगच्छे श्रीजिनचन्द्रसूरिभिः शुभम्
(८८७) विंशतिविहरमानपट्टिका
॥ संवत् १५३६ वर्षे फागुण सुदि ५ दिने श्रीऊकेशवंशे श्रीगणधरचोपड़ागोत्रे सा० नाथू पुत्र सं० सच्चा भार्या सं० सिंगारदे पुत्र सं० भीमसी सुश्रावकेण भार्या श्रा० राजलदे पुण्यार्थं पुत्र सा० सूरा सा० सा सा० सरवण सा० कर्मसी भा० सूरजदे भार्या सांमलदे प्रमुखै संसार- परिवारसहितेन श्रीविंशतिविहरमाणश्रीजिनवरेंद्रपट्टिका कारयांचक्रे । प्रतिष्ठिता श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीमत् श्रीजिनभद्रसूरिपट्टालंकारसार श्रीजिनचंद्रसूरिभिः। तच्छिष्य श्रीजिनसमुद्रसूरि श्रीगुणरत्नाचार्य श्रीसमयभक्तोपाध्याय वा० मुनिसोमगणि प्रमुखसाधुपरिवारसहितेन श्रीजेसलमेरुदुर्गे श्रीदेवकर्णेश्वरराज्येदं कारितं प्रासादे मंडिता पूज्यमाना चिरंनंदतु ॥
(८८८ ) सप्ततिशतजिनपट्टिका
॥ ॐ ॥ संवत् १५३६ वर्षे फागुण सुदि ५ दिने श्रीमदूकेशवंशे । श्रीबांठियागोत्रे सा० गांगा भार्या। श्राविका सोहग पुत्र धाड़ी वाहा सा० रहिया भार्या श्राविका देवलदे पुण्यार्थं पुत्र सा० हांमा सुश्रावकेण भार्या श्राविका हांसलदे पुत्र सा० मंडलिक सा० ईसर सा० कूरां प्रमुख सारपरिवार सश्रीकेण सप्ततिंशतजिनवरेंद्रपट्टिका कारयांचक्रे । प्रतिष्ठितं श्रीखरतरगच्छे। श्रीवर्द्धमानसंताने। श्रीजिनदत्तसूरि-श्रीजिनचंद्रसूरिश्रीजिनपत्तिसूरि-श्रीजिनेश्वरसूरि - श्रीजिनप्रबोधसूरि-श्रीजिनचंद्रसूरि - श्रीजिनकुशलसुरि-श्रीजिनपद्मसूरिश्रीजिनलब्धिसूरि-श्रीजिनचंद्रसूरि - श्रीजिनोदयसूरि- श्रीजिनराजसूरिपट्टे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरि श्रीजेसलमेरुमहादुर्गे श्रीदेवकर्णराउल - विजयराज्ये श्रीगणधरचोपड़ा प्रासादे स्वपुत्रि ..शुभं भवतु
(८८९) द्वासप्ततिजिनपट्टिका
संवत् १५३६ वर्षे फागु० सुदि ५ दिने श्रीऊकेशवंशे गणधरचोपड़ागोत्रे सं० पासड भार्या प्रेमलदे पुत्र सं० जीवंद सुश्रावकेण भार्या जीवादे पुत्र सा० सद्धा सा० धीरा सा० आंबा सा० हरषा पौत्र सा० रायमल्ल सा० आसकर्ण सा० उदयकर्ण सा० पारसादिपरिवार सहितेन भगिनी श्रा० पूरी पुण्यार्थं श्रीद्वासप्ततिजिनवरेंद्रपट्टिकां कारिता प्रतिष्ठिता श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे पूर्वाचलसहस्त्रकरावतार श्रीजिनचंद्रसूरिभिः ॥ तत् शिष्यराज श्रीजिनसमुद्रसूरिभिश्च ॥ श्रीशुभं भूयात् ॥
(८९०) समवशरण
॥ ६० ॥ संवत् १५३६ वर्षे फागुण सुदि ५ दिने श्रीऊकेशवंशे श्रीगणधरचोपड़ागोत्रे सं० नथू पुत्र सा० सच्चा भार्या सिंगारदे पुत्र सं० जिणदत्त सुश्रावकेण भार्या लखाई पुत्र अमरा थावर पौत्र हीरादि युतेन श्रीसमवशरण कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनेश्वरसूरिसंताने श्रीजिनकुशलसूरि । श्रीजिनपद्मसूरि
Jain Education International
८८७. आदिनाथ जिनालय, जैसलमेर : पू० जै०, भाग ३, लेखांक २४०६ ८८८. आदिनाथ जिनालय, जैसलमेर : पू० जै०, भाग ३, लेखांक २४०४
८८९. आदिनाथ जिनालय, जैसलमेर : पू० जै०, भाग ३, लेखांक २४०३
८९०. ऋषभदेव जिनालय, जैसलमेर : ना० बी०, लेखांक २८१०; पू० जै०, भाग ३, लेखांक २४०९
(१५४)
खरतरगच्छ प्रतिष्ठा-लेख संग्रह:
For Personal & Private Use Only
www.jainelibrary.org