________________
भ्रातृ ली..
( ८८०) नेमिनाथ- पञ्चतीर्थी :
संवत् १५३६ वर्षे फा० सु० ३ दिने ऊकेश......... ..रा गोत्रे सा० दूल्हा पुण्यार्थं पुत्र सा० अखयराजेन .. तेन श्रीनेमिनाथबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः ॥ श्री
( ८८१ ) पार्श्वनाथ:
॥ॐ॥ संवत् १५३६ वर्षे फागुण सुदि ३ दिने श्रीऊकेशवंशे कूकड़ा चोपड़ागोत्रे सा० पांचा पु० सं० लाखण सुश्रावकेण पुत्रपौत्रादिपरिवारयुतेन भार्या किसनादे पुण्यार्थं श्रीपार्श्वनाथबिंबं का० प्र० श्रीजिनभद्रसूरिशिष्य श्रीजिनचन्द्रसूरिभिः ॥
( ८८२) पार्श्वनाथ:
॥ ॐ ॥ सं० १५३६ वर्षे फागु० सुदि ३ दिने श्रीऊकेशवंशे कुकड़ाचोपड़ागोत्रे स० पांचा कु० रूपादे पुत्र सं० लाखण............ ..कुऊन भा० लखमादे पुत्रपौत्रादिपरिवारसहितेन श्रीपार्श्वनाथबिंबं कारापितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिशिष्य - श्रीजिनचन्द्रसूरिभिः ॥
( ८८३) मूर्तिः
सं० १५३६ फागुण सु० ३ श्रीऊकेशवंशे कूकड़ चोपड़ा गोत्रे सा० जोगा भा० . खोखाकेन भा०. ..लदे पुत्र देवराज ........... . हाज धीरा प्रमुखपरिवारसहितेन श्री .. भ०....... प्रति० श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः
( ८८४) मूर्तिः
सं० १५३६ फा० सु० ३ ऊकेशवंशे श्रे० रांका गोत्रे श्रे० रूपा. .. प्र० श्रीजिनचंद्रसूरिभिः
८८०. शंखेश्वर पार्श्वनाथ जिनालय, आसानियों का चौक, बीकानेर: ना० बी०, लेखांक १९१० ८८१. सेठ जी का मंदिर, रतलाम: प्र० ले० सं०, भाग १, लेखांक ८०३ ८८२. सेठ जी का मंदिर, रतलाम: प्र० ले० सं०, भाग १, लेखांक ८०४ ८८३. शान्तिनाथ जिनालय, जैसलमेर : ना० बी०, लेखांक २७८० ८८४. अष्टापद जी का मंदिर, जैसलमेर : ना० बी०, लेखांक २७१५ ८८५. अष्टापद जी का मंदिर, जैसलमेर : ना० बी०, लेखांक २७२६ ८८६. ऋषभदेव जिनालय, जैसलमेर : ना० बी०, लेखांक २८०१
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह :
पुत्र्या
( ८८५ ) मूर्ति:
संवत् १५३६ वर्षे फागुण सुदि ३ दिने श्री उपकेशवंशे श्रीसंखवाल गोत्रे स० मनगर पु० सा० जयता भार्या किस्तूराई श्राविकया कारि । प्रतिष्ठिता च श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः
Jain Education International
.पुत्र सा० .. बिं०
(८८६) चतुर्विंशतिजिनपट्टिका
सं० १५३६ फागुण सुदि ५ दिने श्रीऊकेशवंशे गणधर गोत्रे सं० सच्चा भार्या श्रा० सिंगारदे पुत्र सं०
For Personal & Private Use Only
..हिणि
१५३)
www.jainelibrary.org