________________
( ७९४ ) अजितनाथ - पञ्चतीर्थी:
संवत् १५३३ वर्षे पौष सुदि १५ सोमे श्रीऊकेशवंशे श्रीदव (र) डागोत्रे सा० देल्हाभार्या देल्हणदे पुत्र साधुकीहट भा० धारु पुत्र साधु आंबड सुश्रावकेण भा० पदमाई पुत्र टोकर भा० उदयराज भा० कपूराईप्रमुखपरिवारयुतेन निजजनकादिश्रेयोर्थं श्रीअजितनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः ।
(७९५) विमलनाथ- पञ्चतीर्थी:
संवत् १५३३ वर्षे माह वदि ५ दिने ऊकेशवंशे दोसीगोत्रे सा० सदा भा.....
.पुत्र सा०
भोजा.... ....... तत्पुत्र सा० मेहाजले प्र० श्रीविमलनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरि प० श्रीजिनचन्द्रसूरिभिः ।
(७९६ ) आदिनाथ- पञ्चतीर्थी :
सं० १५३३ वर्षे माघ वदि १० शुक्रे उकेशगोत्रे सा० रामा भार्या हसीरदे पुत्र सा० साताकेन भार्या गेही सुत खर............ तकानृल भा हेमा सु० पुरी- प्रमुख - कुटुंबयुतेन श्री आदिनाथबिंबं कारितं प्र० खरतरगच्छे श्रीजिनहर्षसूरिभिः ॥ बाहडीग्रामे ॥ (कोटडी ग्रामे )
(७९७ ) वासुपूज्य-पञ्चतीर्थी :
सं० १५३३ वर्षे माघ सुदि ६ सोमे श्रीउकेशवंशे संखवालगोत्रे सा० ऊता भा० हर्षू पुत्र सा० वरजांग सुश्रावकेण भा० कमी पु० सदारंग सारंगयुतेन श्रीवासुपूज्यबिंबं का० प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनचन्द्रसूरिभिः॥
(७९८ ) संभवनाथ- पञ्चतीर्थी :
॥ संवत् १५३४ वर्षे वैशाख सुदि ४ दिने श्रीऊकेशवंशे छत्रधरगोत्रे सा० हापा भार्या हांसलदे पुत्र सा० पद्माकेन भार्या प्रेमलदे पुत्र सा० गज्जा सा० नरपाल प्रमुखपरिकरयुतेन श्रीसम्भवनाथबिंबं कारितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिपट्टे श्रीजिनसमुद्रसूरिभिः प्रतिष्ठिता ॥ श्री ॥
( ७९९ ) संभवनाथ:
सं० १५३४ वर्षे ज्येष्ठ सुदि १० श्रीऊकेशवंशे गणधरगोत्रे सा० पासड भार्या लखमादे पुत्र सा० भोजा सुश्रावकेण भ्रातृ सा० पदा तत्पुत्र सा० कीका प्रमुख परिवार सहितेन सपुण्यार्थं श्रीसंभवनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः श्रीजिनचंद्रसूरिभिः ॥
७९४. वैद्य त्रिभुवनदास भीखाभाई का घर देरासर, बडोदरा: जै० धा० प्र० ले० सं०, भाग २, लेखांक २२३ ७९५. चिन्तामणि पार्श्वनाथ का मंदिर, चिन्तामणिशेरी, राधनपुर: मुनि विशाल विजय - रा० प्र० ले० सं०, लेखांक २८२ ७९६. देहरी क्रमांक २६६ / ३, शत्रुंजयः श० गि० द०, लेखांक १९३; बालावसही, शत्रुंजय: श० वै०, लेखांक २१५ ७९७. बांठियों का मंदिर, जयपुरः प्रा० ले० सं०, लेखांक ४४९
७९८. आदिनाथ जिनालय, राजलदेसर, बीकानेर: ना० बी०, लेखांक २३४९
७९९. नवलखा मंदिर, पाली : प्रा० जै० ले० सं०, भाग २, लेखांक ३८४; पू० जै०, भाग १, लेखांक ८२१
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह :
Jain Education International
For Personal & Private Use Only
(१३९)
www.jalnelibrary.org