SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ (७८७) पद्मप्रभ-पञ्चतीर्थी : सं० १५३२ वर्षे ज्ये० व० ३ रवौ वणागीआ गोत्रे सा० वादी भ० षीमाइ सु० तिउण श्रेयोर्थं सा० सावन श्रीवंत साजण प्र० कुटुंबयुतेन श्रीपद्मप्रभबिंबं कारितं रोद्रपलियगच्छे श्रीदेवसुंदरसूरिपट्टे प्रतिष्ठितं श्रीगुणसुंदरसूरिभिः। ( ७८८ ) नमिनाथ: संवत् १५३२ वर्षे फागुण सुदि ३ रवौ उपकेशवंशे छाजहड़गोत्रे सं० बेगड़ा श्रेयोर्थं देवदत्त पुत्र मंत्री गुणदत्त भा० सोमलदे तयोः पुत्रेण धर्मसिंहेन पु० समरथादि परिवारस० भा० पुण्यार्थं श्रीनमिनाथबिंबं का० प्र० खरतर श्रीजिनधर्मसूरिपट्टे श्रीजिनचंद्रसूरिभिः ॥ (७८९) पद्मप्रभ-पञ्चतीर्थी: सं० १५३२ वर्षे चैत्र वदि ३ रवौ उपकेशज्ञा० चणगीयागोत्रे सा० वादी भा० खीमाई सु० तिहुण श्रेयोर्थं सा० भावडेन श्रीवंत साजण प्र० कुटुम्बंयुतेन श्रीपद्मप्रभस्वामिबिंबं कारितं रुद्रपल्लीयगच्छे श्रीदेवसुन्दरसूरिपट्टे प्रतिष्ठितं श्रीगुणसुन्दरसूरिभिः॥ (७९०) सुपार्श्वनाथ- पञ्चतीर्थी: सं० १५३३ वर्षे वै० शुदि ६ दिने श्रीमालवंशे सं० जइता पु० सं० मांडण भा० लीलादे पु० जावड युतेन श्रीसुपार्श्वबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभिः । (७९१) महावीरः ॥ सं० १५३३ वर्षे ज्येष्ठ सुदि १०. श्रीजिनचंद्रसूरिभिः । .श्रीमहावीरबिंबं. (७९२) शांतिनाथ - पञ्चतीर्थी : ॥ सं० १५३३ वर्षे मग (मार्ग) सुदि २ भ (भो) मे उ० षाटड़गोत्रे सा० ऊदा भार्या सत्यदे पुत्र साह आपा भार्या कपूरदे पुत्र.. .. श्रेयसे श्रीशांतिनाथबिंबं कारापितं श्रीष (ख) रतरगच्छे श्रीजिनचंद्रसूरिभिः ॥ (७९३) विमलनाथ- पञ्चतीर्थी : संवत् १५३३ वर्षे पौष वदि १० गुरौ ऊकेशवंशे दो० भाचा भा० मांई पुत्र दो० समधरेण भा० डाही पुत्र सापा-पासादिकुटुंबयुतेन निजश्रेयसे श्रीविमलनाथबिंबं का० प्र० खरतरगच्छे श्रीजिनहर्षसूरिभिः॥ ७८७. यति किशनचन्द जी, जयपुरः पू० जै०, भाग १, लेखांक ५७९ ७८८. बड़ा भंडार, संभवनाथ जिनालय, जैसलमेर : पू० जै०, भाग ३, लेखांक २४३७ ७८९. पार्श्वचन्द्रगच्छीय उपाश्रय, जयपुरः प्र० ले० सं०, भाग १, लेखांक ७४१ ७९०. पंचायती मंदिर, जयपुर: प्र० ले० सं०, भाग १, लेखांक ७५७; पू० जै०, भाग २, लेखांक ११६२ ७९१. जैन मंदिर, जसोल (मारवाड़) : पू० जै०, भाग २, लेखांक १८८१ ७९२. अनुपूर्ति लेख, आबूः अ० प्रा० जै० ले० सं०, भाग २, लेखांक ६५३ ७९३. आदिनाथ जिनालय, परा, खेडा: जै० धा० प्र० ले० सं०, भाग २, लेखांक ४२२ (१३८) खरतरगच्छ-प्रतिष्ठा-लेख संग्रह :) Jain Education International .. खरतर For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy