________________
(६४७) आदिनाथ- पञ्चतीर्थी :
सं० १५१९ वर्षे ज्येष्ठ वदि ४ दिने ऊकेशवंशे श्रेष्ठिगोत्रे सा हूंफा भार्या सीतू पुत्र हापा भा० तेजू पुत्र सा० देवदत्तेन स्वश्रेयोर्थं श्रीआदिनाथबिंबं कारितं । प्र० श्रीखरतरगच्छेश्वर श्रीजिनभद्रपट्टे श्रीजिनचन्द्रसूरिभिः॥
(६४८ ) आदिनाथ-चतुर्विंशतिः
सं० १५१९ वर्षे आषाढ़ वदि १ मंत्रिदलीय काणागोत्रे ठ० श्री नगराज सुत ठ० श्री लघूभार्या धर्मिणि पुत्र स० सिंगारसी भा० कुंवरदे पु० स० राजमल्ल सुश्रावकेण पुत्रादिपरिवारसहितेन श्रीआदिनाथमूलबिंबश्चतुर्विंशतिपट्ट कारितः प्रतिष्ठित: खरतर श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभि: युगप्र
वरागमः ॥ छ ॥
(६४९) आदिनाथ- पञ्चतीर्थी:
सं० १५१९ आषाढ़ व० १ मंत्रिदलीय श्रीकाणागोत्रे ठ० लहू भा० धर्मिणी पुत्र सं० अचलदास सुश्रावकेन पु० उग्रसेन लक्ष्मीसेन सूर्यसेन बुद्धिसेन देवपाल वीरसेन पहिराजादिपरिवारयुतेन स्वश्रेयोर्थं श्रीआदिनाथदेवः कारितं प्रति० खरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रगुरुभि: (सूरिभिः) ॥
( ६५० ) आदिनाथ- पञ्चतीर्थी :
संवत् १५१९ वर्षे आषाढ़ वदि १ मंत्रिदलीय श्रीकाणागोत्रे ठ० लहू भा० धर्मिणि पुत्र सं० अचलदासेन पुत्र ठ० उग्रसेन लक्ष्मीसेन सूर्यसेन देवपाल वीरसेन पहिराजादियुतेन श्रीआदिनाथबिंबं का० सं० सिंगारसी पु० मदनपूजनार्थं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभिः ॥
( ६५१) आदिनाथ- पञ्चतीर्थी:
सं० १५१९ आषाढ़ वदि...... मंत्रिदलीय श्रीकाणागोत्रे ठा० लाधू भा० धर्मिणि पु० स० अचलदान पु० उग्रसेन लक्ष्मीसेन सूर्यसेन बुद्धिसेनादियुतेन श्रीआदिबिंबं का० प्र० श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः श्रीखरतरगच्छे ॥ श्रीः ॥
( ६५२ ) आदिनाथ- पञ्चतीर्थी:
सं० १५१९ वर्षे आषाढ़ वदि १ मंत्रिदलीय काणागोत्रे ठ० नगराज सुत ठ० लघूभार्या धामिणि पु० सं० श्री अचलदासेन पुत्र ठ० उग्रसेन लक्ष्मीसेन सूर्यसेन बुद्धिसेन वीरसेन देपाल पहिराजादि परिवार वृतेन स्वश्रेयसे श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः ॥
६४७. शांतिनाथ जिनालय, मांडलः प्रा० ले० सं०, लेखांक ३४०
६४८. मथियान मोहल्ला, बिहार : पू० जै० भाग १, लेखांक २१७
६४९. चन्द्रप्रभ देरासर उज्जैन: मालवांचल के जैन लेख, लेखांक ४८
६५०. कुंथुनाथ जिनालय, घड़ियालीपोल, बडोदरा: जै० धा० प्र० ले० सं० भाग २, लेखांक १६१
६५१. कुशला जी का मंदिर, रामघाट, वाराणसी पू० जै० भाग १, लेखांक ४१९
६५२. मथिंयान मुहल्ला : पू० जै०, भाग १, लेखांक २१५
Jain Education International
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
For Personal & Private Use Only
(११५)
www.jalnelibrary.org