SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ (१) (२) (३) (४) (५) (६) (५५५) शिलालेखः श्रीमहावीर: श्रा० धर्माई क(का)रितः॥ श्रीपार्श्वनाथं सं० मंडलिकः श्रीआदिनाथ: गामाइ कारितः श्रीपार्श्वनाथ: सं० मंडलिक कारितः अ०हरराज श्रीपार्श्वनाथ: सं० मंडलिक कारितः सा पाहा(लहा) भार्या सारू अजितनाथ: (७) (८) (९) (५५६) शान्तिनाथ: श्रीखरतर श्रीजिनचंद्रसूरिभिः। श्रीशांतिनाथबिंबं श्रा० मणकाई कारितं। (५५७) अजितनाथः संवत् १५१५ वर्षे आषाढवदि १ ब्राह्मण सुशर्म पुत्री देवसिरि कारि० श्रीअजितनाथः प्र० श्रीखरतर श्रीजिनचंद्रसूरिभिः देवसिरि (५५८) सुमतिनाथ-पञ्चतीर्थीः ॥ सं० १५१५ वर्षे आषाढ़ वदि २ शुक्रे ऊकेशवंशे परीक्षगोत्रे पं० सारंग सुत पं० अजा भार्या आमलदे पु० पं० पर्वत सुश्रावकेण युशस जगमाल.............परिवारसहितेन ,श्रीसुमतिबिंबं कारितं प्र० श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः॥ (५५९) विमलनाथ-पञ्चतीर्थाः ॐ सं० १५१५ वर्षे आषाढ़ वदि ५ श्रीऊकेशवंशे दरड़ा गोत्रे सा० हरिपाल सुत भा० आसा सोषू तत्पुत्र मं मण्डलिक सुश्रावकेण भार्या सं० रोहिणि पुत्र स० साजण प्रमुखसपरिवारसहितेन निजश्रेयसे श्रीविमलनाथबिंबं कारितं प्रतिष्ठितं च श्रीखरतरगच्छे श्रीजिनराजसूरिपदे श्रीजिनभद्रसूरिभिः । (५६०) धर्मनाथ-पञ्चतीर्थी: ॐ ॥ सं० १५१५ वर्षे आषाढ़ वदि १० दिने ऊकेशवंशे गोठीगोत्रे सा० सहदे[व] भा० पुत्र दीता ५५५. खरतरवही, आबू: अ० प्रा० जे० ले० सं०, भाग २, लेखांक ४४६ ५५६. पित्तलहर, आबू: अ० प्रा० जै० ले० सं०, भाग २, लेखांक ४२० ५५७. अनुपूर्ति लेख, आबू: अ० प्रा० जै० ले० सं०, भाग २, लेखांक ५०० ५५८. सेठ केशरीमल का देरासर, जैसलमेर: पू० जै०, भाग ३, लेखांक २४६३ ५५९. माधोलाल जी दूगड़ का घर देरासर, कलकत्ता: पू० जै०, भाग १, लेखांक १२९ ५६०. आदिनाथ जिनालय, ओरग्राम: अ० प्र० जै० ले० सं०, भाग ५, लेखांक ६४३ (१००) (खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy