________________
(५५०) नवफण-पार्श्वनाथ: सं० १५१५ वर्षे आषाढवदि १ शुक्रे श्रीअर्बुदमहातीर्थे..
..........त्रेण श्रीजयसागरमहोपाध्यायबांधवेन संघपति(*)मंडलिक सुश्रावकेण भा० हीराई पुत्र साजण द्वितीय भार्या रोहिणी?]...........................................[स]हितेन श्रीचतुर्मुखप्रासादे श्रीनवफणपार्श्वनाथबिं(*)बं कारितं प्रतिष्ठितं श्रीखरतरगच्छाधीश्वर श्री[जिनभद्रसूरिपट्टालंकार श्रीजिन ?] चंद्रसूरिभिः॥ श्रीः॥[द्वि ?]तीयभूमिकायां
(५५१) पार्श्वनाथः द० ॥ संवत् १५१५ वर्षे आषाढ वदि १ शुक्रे श्रीअर्बुदगिरि [महातीर्थे ?]
..............[सा० आ]सराज भार्या सोषू तत्पुत्र श्रीजयसागरमहोपाध्याय(*)बांधवेन संघपति मंडलिकेन बहदबांधव सा० पाल्हा................
..............श्रीपार्श्वनाथबिंबं कारितं प्रतिष्टि(ष्ठि)तं खरतरगच्छे( *)[श्रीजिनभद्रसूरिपट्टभाकरश्रीजिनचन्द्रसूरिभिः?] द्वितीयभूमिकायां ॥
(५५२) (१) श्रीपार्श्वनाथः॥ संघ मंडलिकः॥ (२) [श्रीपार्श्वनाथ: सं० मंडलिक॥?] (३) श्रीपार्श्वनाथ: सं० मंडलिक कारितः॥ (४) द्वितीयभूमौ श्रीपार्श्वनाथः॥
__ (५५३) अम्बिका-मूर्तिः संवत् १५१५ वर्षे आषाढ़ वदि १ शुक्रे श्रीउकेशवंशे दरडागोत्रे सा० आसा भा० सोखु पुत्रेण सं० मंडलिकेन भा० हीराई पु० साजण भा० रोहिणि प्र० भा० सा० पाल्हादि परिवारसंयुक्तेन श्रीचतुर्मुखप्रासादे श्रीअंबिकामूर्तिः का० प्र० श्रीजिनचंद्रसूरिभिः॥
(५५४) संवत् १५१५. वर्ष आषाढ़ वदि १ शुक्रे... अ(आ)सराज भार्या सोषू तत्पुत्ररलेन संघाधिपति मंडलिक सुश्रावकेण........ सा० कीहट पु० आंबड सदयराज तथा सा०..
....................अर्बुदमहातीर्थे.
५५०. खरतरवसही, आबू: अ० प्रा० जै० ले० सं०, भाग २, लेखांक ४५६ ५५१. खरतरवसही, आबू: अ० प्रा० जै० ले० सं०, भाग २, लेखांक ४५७ ५५२. खरतरवसही, आबू: अ० प्रा० जै० ले० सं०, भाग २, लेखांक ४५८; प्रा० जै० ले० सं०, भाग २, लेखांक २६१ ५५३. खरतरवसही, आबू: प्रा० जै० ले० सं०, भाग २, लेखांक २५९; शांतिनाथ जिनालय, अचलगढ़: पू० जै०, भाग २,
लेखांक २०२२ ५५४. खरतरवसही, आबू: अ० प्रा० जै० ले० सं०, भाग २, लेखांक ४४३
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः)
(९९))
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org