SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ सा० लालाकेन भा० ललतादे पुत्र चाचां वउडा हर्षाप्रमुखपरिवारयुतेन श्रीविमलनाथबिंबं का० प्रति० श्रीखरतर श्रीजिनभद्रसूरिभिः॥ (५०४) धर्मनाथः ॥ सं० १५१३ वर्षे ज्येष्ठ वदि ११ गुरौ श्रीमालवंशे आकदूधियागोत्रे श्रे० सा० इरिया भा० बालहदे पुत्र सं० डूंगर सुश्रावकेण श्रे० जेवंत जीदा साधु परिवृतेन भा० लीलादे-श्राविकापुण्यार्थं श्रीधर्मनाथबिंब का० प्र० श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः॥ (आगे पलांठी पर) सा० डूंगर भा० लीला धर्मनाथं प्रणमति (५०५) मुनिसुव्रत-पञ्चतीर्थी: ॐ ॥ संवत् १५१३ वर्षे ज्येष्ठ वदि ११ दिने श्रीऊकेशवंशे गोलवच्छागोत्रे सा० कर्मू भा० करमादे पुत्र सा० हेमाकेन पुत्र जावड़-सारंगादियुतेन श्रीमुनिसुव्रतबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे प्र० भ० श्रीजिनभद्रसूरियुगप्रधानागच्छ ॥ श्रीशुभंभवतु ॥ (५०६) कुन्थुनाथः ॥ सं० १५१३ वर्षे ज्येष्ठ सुदि ११ गुरौ ..'श्रीपारखगोत्रे सा० मोल्हा भा० राजू पुत्र ईसर सुश्रावकेण भा० जादवदे युतेन श्रीकुंथुनाथबिंबं का० श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः॥ __ (५०७) पार्श्वनाथ-पञ्चती : संवत् १५१३ वर्षे ज्येष्ठ सुदि ११ दिने ऊकेशवंशे लूणियागोत्रे सा० आसपाल भार्या लाषणदे पुत्र गेराकेन भार्या गोरदे तत्पुत्र नाथू सीहा सिवा। नाथू पुत्र सा० कुशलादिपरिवारयुतेन श्रीपार्श्वबिंबं कारितं श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीजिनभद्रसूरिभिः॥ (५०८) आदिनाथ-पञ्चतीर्थी: ॥ ॐ संवत् १५१३ वर्षे आषाढ सुदि २ ऊकेशवंशे भ०गोत्रे सा० जेठा पुत्र सीधर भा० मंदोयरी पुत्र सोनाकेन भ्रातृ भोजा भा० सोनगदे पुत्र हेमा-महिराजसहितेन श्रीआदिनाथबिंबं कारितं ।। श्रीखरतरगच्छे श्रीजिनचंद्रसूरिभिः प्रतिष्ठितं ।। (५०९) वासुपूज्य-पञ्चतीर्थीः संवत् १५१३ वर्षे आषाढ़ सुदि २ श्रीउकेशवंशे झाबकगोत्रे सा० जगमाल पुत्र सा० जेठा सा० त्रउडाम्य स्वपुण्यार्थं श्रीवासुपूज्यबिंबं कारितं प्रति० श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीजिनभद्रसूरिभिः __ (५१०) वासुपूज्य-पञ्चतीर्थीः ॥६० ॥ १५१३ वर्षे आषाढ़ सु० २ दिने ऊकेशवंशे बापणागोत्रे सा० हरभएम भार्या हासलदे पुत्र ५०४. मुनिसुव्रत जिनालय, मालपुरा : प्र० ले० सं०, भाग १, लेखांक ५०८ ५०५. अष्टापद जी का मंदिर, दुर्ग, जैसलमेर : पू० जै०, भाग ३, लेखांक २१८५ ५०६. चन्द्रप्रभ जिनालय, केकड़ी, प्र० ले० सं०, भाग १, लेखांक ५१२ ५०७. अष्टापद जी का मंदिर, दुर्ग, जैसलमेर : पू० जै०, भाग ३, लेखांक २१८६ ५०८. अष्टापद जी का मंदिर, दुर्ग, जैसलमेर : पू० जै०, भाग ३, लेखांक २१८८ ५०९. जैन मंदिर धनजबाजार, अमरावती : जै० धा० प्र० ले०, लेखांक १४८ ५१०. चिन्तामणि जी का मंदिर, बीकानेर : ना० बी०, लेखांक ९७१ (खरतरगच्छ-प्रतिष्ठा-लेख संग्रह :) (९१) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy