SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ देवदत्तश्रावकेण भार्या माणिकदेपुण्यार्थं पुत्रादिपरिवारयुतेन श्रीश्रेयासंनाथबिंब कारितं प्रतिष्ठितं च श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः (४९७) आदिनाथ-पञ्चतीर्थीः संवत् १५१२ फा० सु० १२ दिने थुलगोत्रे सा० मूला पुत्र जेसाकेन पु० पेमा खेता खेमायुतेन स्वपुण्यार्थं श्रीआदिनाथबिंब का० प्र० श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः श्रीः॥ ___ (४९८) अभिनन्दन-पञ्चतीर्थीः संवत् १५१२ फा० सुदि १२ दिने चो० गोत्रे सा० ठाकुरसी पुत्र चो० चतुर पु० सिवेन चो० सादादि परिवारसहितेन श्रीश्रीअभिनंदनबिंबं कारितं प्रतिष्ठितं श्रीजिनराजसूरिपट्टे श्रीजिनभद्रसूरिभिः। (४९९) अभिनन्दन-पञ्चतीर्थीः संवत् १५१२ फा० सु० १२ दिने लोढागोत्रे स० पासदत्त भार्या अपूदे तत्पुत्र सा०. कमलाकेन पुत्र जावा गोरादि परियुतेन श्रेयसे पुण्यार्थं श्रीअभिनन्दनकारितं श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीजिनभद्रसूरिभिः॥ श्री॥ (५००) वासुपूज्य-पञ्चतीर्थीः संवत् १५१२ फा० सु० १२ दिने श्रेष्ठिगोत्रे सा० पाता भार्या पाल्हणदे तत्पुत्र श्रे० सहजपाल श्रे० सालिग श्रावकेन भार्या संसारदे तत्पुत्र श्रे० सदादि परिवारयुतेन श्रीवासुपूज्यबिंबं कारितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः प्रतिष्ठितम् ॥ (५०१) विमलनाथ-पञ्चतीर्थीः सं० १५१२ वर्षे फा० सु० ... श्रीऊकेशवंशे आभूसंताने भ० सा० वीक्रम वीकमदे पुत्रैः सा० वयरसल्ल सा० वीरधवल विजाकैः पुत्र मोल्हादिपरिवारयुतैः श्रीविमलनाथबिंबं का० प्र० श्रीखरतर श्रीजिनभद्रसूरिभिः॥ (५०२) विमलनाथ-पञ्चतीर्थी: सं० १५१२ वर्षे ........ ............"श्रीऊकेशवंशे माल्हूगोत्रे सा० सालगहांसू पुत्र सा० लालाकेन भा० ललतादे पुत्र चाचां वउडा हर्षाप्रमुखपरिवारयुतेन श्रीविमलनाथबिंबं का० प्रति० श्रीखरतर श्रीजिनभद्रसूरिभिः॥ (५०३) विमलनाथ-पञ्चतीर्थीः सं० १५१२ वर्षे ..............................."'श्रीऊकेशवंशे माल्हूगोत्रे सा० सालग हांसू पुत्र ४९७. विमलनाथ जिनालय, सवाईमाधोपुर : प्र० ले० सं०, भाग १, लेखांक ४९६ ४९८. सुपार्श्वनाथ जिनालय, नाहटो में, बीकानेर : ना० बी०, लेखांक १७६२ ४९९. नवघरे का मंदिर, चेलपुरी, दिल्ली : पू० जै०, भाग १, लेखांक ४७८ ५००. आदिनाथ जिनालय, गोगा दरवाजा, बीकानेर : ना० बी०, लेखांक १९६१ ५०१. शान्तिनाथ जी का मंदिर, घीया का पाड़ा, पाटन : भो० पा०, लेखांक ४९३ ५०२. शान्तिनाथ देरासर, कनासानो पाडो, पाटण : भो० पा०, लेखांक १७२७ ५०३. महावीर जिनालय, कनासानो पडो, पाटण : जै० धा० प्र० ले० सं०, भाग १, लेखांक ३७६ (९०) (खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy