SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ (३९२) सुविधिनाथ-पञ्चतीर्थी: सं० १५०९ वर्षे वैशाख सुदि ७ दिने श्रीमालज्ञाते धेकरीयागोत्रे सा० रामा पुत्र सा० राजाकेन पुत्र खेता वील्हा कल्हायुतेन बृहत्पुत्र छडा पुण्यार्थं श्रीसुविधिनाथबिंबं कारितं प्रति ० श्रीजिनभद्रसूरिभिः खरतरगच्छे ॥ (३९३) श्रेयांसनाथ-पञ्चतीर्थी: सं० १५०९ वर्षे आषाढ़ सु० २ शने उपकेशज्ञाति छाजहड़गोत्रे सं० झूठिल सुत महं ० कालू भा० कर्मादे पु० मं० नोडाकेन स्वपु० श्रेयांसबिंब का० प्र० खरतरगच्छे भ० श्रीजिनशेखरसूरि प० भ० जिनधर्मसूरिभिः॥ शुभं॥ (३९४) श्रेयांसनाथ-पञ्चतीर्थीः ॥ संवत् १५०९ वर्षे आषाढ सुदि २ शनौ उपकेशज्ञातो छाजहड़गोत्रे म० झूठी। लसूत महं कालू भा० कर्मादे पु० मं० नोड़ाकेन स्वपु० श्रेयांसबिंबं का० प्र० खरतरगच्छे भ० श्रीजयशेखरसूरिभिः प्र० ॥ (३९५) अनंतनाथ-चतुर्विंशतिः संवत् १५०९ वर्षे कार्तिक सुदि ३ गुरौ ॥ ऊकेशवंशे भ० भीमा सुत भ० दसराज भा० जीविणि पुत्र भ० महिपति सोनपाल सहिताभ्यां आत्मपुण्यार्थं श्रेयोर्थं श० चतुर्विंशतिपट्टः। कारापितः प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः श्रीअनंतनाथबिंबं । (३९६) चन्द्रप्रभ-पञ्चतीर्थीः सं० १५०९ वर्षे का० सुदि १३ गुरौ उकेशवंशे वालढगोत्रे सा० तुणसी भा० जसमादे पुत्र सा० वीरमेण पत्नी देविणि पुत्र सा० जूठा सा० पापा पौत्र कुरा करणा हर्षा हरिराज पहिराज बहूआदिपरिवारेण श्रीचंद्रप्रभबिंबं का० खरतरश्रीजिनभद्रसूरिभिः प्र०॥ (३९७) चन्द्रप्रभ-पञ्चतीर्थीः , ॥ ॐ ॥ सं० १५०९ वर्षे कार्तिक सुदि १३ ऊकेशवंशे भणसरिलगोत्रे सा० जैसिंह भार्या राजलदे सुत सा० वीदाकेन भ्रातृव्य सं० मेरा सा० रणधीराभ्यां पुत्र देवराज वत्सराज प्रमुखपरिवारयुतेन स्वश्रेयोर्थं श्रीचंद्रप्रभबिंबं कारितं श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीजिनभद्रसूरिभि : प्रतिष्ठितं ॥ (३९८) श्रेयांसनाथ-पञ्चतीर्थाः सं० १५०९ वर्षे का० सु० १३ ऊकेशवंशे रीहड़गोत्रे वक्कण भा० बारू सुत सा० जेठाकेन भार्या सीतादे पुत्र मालो बग्गा ईसर प्रमुख परिवारयुतेन श्रीश्रेयांसबिंबं का० श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीजिनभद्रसूरिभिः प्रतिष्ठितं ॥ ३९२. देहरी क्रमांक २५९, शत्रुजयः श० गि० द०, लेखांक १९० ३९३. चन्द्रप्रभ जिनालय, जैसलमेर: ना० बी० लेखांक २७४१ ३९४. शांतिनाथ जिनालय, जैसलमेर दुर्ग, जैसलमेर: पू० जै०, भाग ३, लेखांक २१५९ ३९५. सहस्रफणा पार्श्वनाथ मंदिर, अम्बाबाड़ी शेरी, राधनपुर : रा०प्र० ले० सं०, लेखांक १५८ ३९६. चौमुखजी देरासर अहमदाबाद : जै० धा० प्र० ले० सं०, भाग० १, लेखांक ८९१ ३९७. चन्द्रप्रभ जिनालय, जैसलमेर: पू० जै०, भाग ३, लेखांक २३२८ ३९८. शांतिनाथ जिनालय, नाहटों में, बीकानेर: ना० बी०, लेखांक १८२३ (७४) (खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy