SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ (३८५) शांतिनाथ-पञ्चतीर्थीः ॥६० ॥ संवत् १५०७ वर्षे ज्येष्ठ सुदि २ दिने श्रीऊकेशवंशे बोथिरागोत्रे सा० जेसल भार्या सूदी पुत्र सा० देवराज सा० वच्छा श्रावकाभ्यां श्रीशांतिनाथबिंबं कारितं प्रतिष्ठितं श्रीजिनराजसूरिपट्टालंकार श्रीजिनभद्रसूरिभिः श्रीखरतरगच्छे || शुभम्॥ ___ (३८६) मुनिसुव्रत-पञ्चतीर्थीः सं० १५०७ वर्षे ज्येष्ठ सुदि २ दिने ऊकेशवंशे चौपड़ागोत्रे सा० कमोण पुत्र सा० देशलेन युतेन श्रीमुनिसुव्रतबिंबं का० प्रति० खरतरगच्छे श्रीजिनभद्रसूरिभिः॥ (३८७) अभिनन्दनः ॥ सं० १५०७ वर्षे फागुण वदि ३........ श्रीसहजपालेन........ श्रीअभिनन्दनबिंब कारि० श्रीखरतरगच्छे प्र० श्रीजिनसागरसूरिभिः।। (३८८) शांतिनाथ-पञ्चतीर्थीः ॥ सं० १५०७ वर्षे फा० व० ३ बुधे ओशवंशे बहुरा हीरा भा० हीरादे पु० व० खेता भा० खेतलदे पुत्र व० महीपति पितृश्रेयसे श्रीशान्तिनाथबिंबं कारितं खरतरगच्छे श्रीजिनचंद्रसूरि-श्रीजिनसागरसूरिभिः प्रतिष्ठितं । __ (३८९) कुन्थुनाथ-पञ्चतीर्थीः सं० १५०७ वर्षे फा० व० ३ बुध नवलक्ष शाखा सा० रतना पु० पांचा पु० जिणदत्तेन फामण पु० पार्थ श्रीकुंथुनाथबिंब कारितं श्रीजिनसागरसूरिभिः प्रतिष्ठितं ॥ (३९०) मुनिसुव्रत-पञ्चतीर्थीः ॥ ॐ ॥ संवत् १५०७ वर्षे फागुण वदि ३ दिने बुधे ऊकेशवंशे वडू (इ) नातालागोत्रे सा० लाहड पुत्र सा० कउराकेन श्रीमुनिसुव्रतनाथबिंबं कारितं श्रीखरतरगच्छे प्रतिष्ठितं श्रीजिनभद्र(? चन्द्र)सूरिपट्टे श्रीजिनसागरसूरिभिः। (३९१) धर्मनाथ-पञ्चतीर्थीः सं० १५०७ वर्षे चैत्र वदि ५ शनौ लोढागोत्रे । श्रे० गुणा भार्या गुणश्री पुत्र श्रे० पूंजा-काचरभ्यां पितृव्य धन्ना पुण्यार्थं श्रीधर्मनाथबिं० का० प्र० खरतर० श्रीजिनचन्द्रसूरि-श्रीजिनसागरसूरिभिः।। ३८५. चिन्तामणि जी का मंदिर, बीकानेर : ना० बी०, लेखाक ९१५ ३८६. शीतलनाथ जी का मंदिर, कोटडा बाड़मेर: बा० प्रा० ०शि०, लेखांक ३९ ३८७. चन्द्रप्रभ जिनालय, केकड़ी: प्र० ले० सं०, भाग १, लेखांक ४२७ ३८८. युगादीश्वर मंदिर, मेड़ता सिटी: प्र० ले० सं०, भाग १, लेखाक ४२५; प्रा० जै० ले० स०, भाग २, लेखांक ४३३; __पू० जै० भाग १, लेखांक ७६७ ३८९. महावीर जिनालय (वैदो का) बीकानेर : ना० बी० लेखांक १२७९ ३९०. शंखेश्ववर पार्श्वनाथ जिनालय, शंखेश्वर : शंखेश्वर महातीर्थ, लेखांक १७ ३९१. चन्द्रप्रभ जिनालय, आमेर: प्र० ले० सं०, भाग १, लेखांक ४१३; पू० जै०, भाग २, लेखांक ११५१ (खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः) (७३) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy