________________
(३१९) सुमतिनाथ-पञ्चतीर्थीः सं० १५०१ (?) वर्षे माघ वदि पष्ठी बुधे श्री उपकेशवंशे छाजहड़गोत्रे मंत्री कालू भा० करमादे पु० मं० रादे छाहड़ नयणा सोना नोडा पितृमातृश्रेयसे सुमतिनाथबिंबं कारापितं श्रीखरतरगच्छे श्रीजिनधर्मसूरिभिः।
(३२०) अजितनाथ-पञ्चतीर्थीः सं० १५०१ श्रीमालवंशे सं० पाहू पत्नी सं० (?) देउ स्वपुण्यार्थं श्रीअजितनाथबिंब का० प्र० श्रीखरतरगच्छे श्रीजिन.......
(३२१) अजितनाथ-पञ्चतीर्थीः संवत् १५०२ वर्षे ज्येष्ठ सु० १२ श्रीउकेशवंशे वर्धमान बोहड़ साखायां दोसीगोत्रे सा० लहरू पु० सा० वीझा भा० कसमाही पु० सा० तेजसी पु० जाणा रणवीर अंजा सा० नाथू पु० देवीदास सा० जादादि श्राद्धे(?) अजितनाथबिंबं कारितं प्रति० श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभिः श्रीखरतरगच्छे।
(३२२ ) आदिनाथ-पञ्चतीर्थीः ॥ ६० ॥ सं० १५०२ वर्षे फाल्गुण वदि २ दिने ऊकेशवंशे पुसलागोत्रे देवचंद्र पु० आका भार्या मचकू पु० सोता सहजा रूवा खाना धनपा भ्रातृयुते सहजाकेन स्वश्रेयसे श्रीआदिनाथ बिं० का० प्र० श्रीखरतरगच्छे श्रीजिनसागरसूरिभिः॥
(३२३) शान्तिनाथ-पञ्चतीर्थीः सं० १५०२ वर्ष फाल्गुन वदि २ दिन ऊकेशवंशे फसलागोत्रे सा० आजड़ संताने सा० पूना भार्या पुनादे पुत्र सा० लोलाकेन भार्या लाखणदे पुत्र सा० छाजू तोलादि सहितेन स्वपुण्यार्थं श्रीशान्तिनाथबिंबं कारितं प्र० श्रीखरतरगच्छे श्रीमत् श्रीजिनसागरसूरिभिः॥ शुभम्॥
(३२४) आदिनाथ-पञ्चतीर्थी: ॥ संवत् १५०३ वर्षे वैशाख सु० ५ श० श्रीमालवंशे स्वर्णगिरियागोत्रे सा० चाहड भार्या गौरी सुतस्य सं० चन्द्रस्य स्वपितृव्य-भ्रातुःपुण्यार्थं सं० देहड भा० गंगा सुत सं० धनराजेन ल० भ्रातृ सं० खीमराज सं० उदयराजादियुतेन श्रीआदिनाथबिंबं कारितं श्रीखरतरग० श्रीजिनचन्द्रसूरिभिः प्रतिष्ठितं नंदतात्॥
(३२५) श्रेयांसनाथ-पञ्चतीर्थीः सं० १५०३ आषाढ़ सुदि २ गुरौ इलदुर्गीय श्रीश्रीमालज्ञातीय मं० पाताकेन भा० माल्हणदे पुत्री कमाई श्रेयोऽर्थं श्रीश्रेयांसनाथबिंबं.का० प्र० खरतरगच्छे श्रीजिनसागरसूरिभिः॥ ३१९. चन्द्रप्रभ जिनालाय, जैसलमेर : ना० बी०, लेखांक २७३९ ३२०. शामला पार्श्वनाथ, खरतरवसही, पाटण : भो० पा०, लेखाक ३३० ३२१. चन्द्रप्रभ देरासर, उज्जैन: मालवांचल के जैन लेख, लेखाक ५१ ३२२. चिन्तामणि जी का मंदिर, बीकानेर: ना० बी०, लेखांक ८६३ ३२३. विमलनाथ जिनालय, बीकानेर : ना० बी०, लेखांक १५८१ ३२४. विमलनाथ जिनालय, सवाईमाधोपुर : प्र० ले० सं०, भाग १, लेखांक ३६४ ३२५. पार्श्वनाथ जिनालय, देवसानो पाडो, अहमदाबाद : जै० धा० प्र० ले० सं०, भाग १, लेखांक ११०४ (खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:)
(६३)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org