________________
(३१२) शान्तिनाथ-पञ्चतीर्थीः ॥६० ॥ संवत् १५०१ वर्षे ज्येष्ठ सुदि ९ शनौ ऊकेशवंशे वीणायगगोत्रे सा० लूणा पुत्र सा० हीरा भार्या राजो तत्पुत्र सा० लूणा सुश्रावकेन पुत्र आसादिपरिवारयुतेन श्रीशान्तिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीजिनभद्रसूरिभिः॥ १
__ (३१३) सुमतिनाथ-पञ्चतीर्थीः सं० १५०१ वर्षे आषाढ़ वदि ९ ऊकेशवंशे परीक्षगोत्रे का भार्या छिक्कू पुत्र महिराज हरिराज नगराज स्वपितृपुण्यार्थं श्रीसुमतिबिंबं कारितं प्रति० खरतरगण(णे) श्रीजिनभद्रसूरिभिः।
(३१४) सुविधिनाथ-पञ्चतीर्थीः ॥सं० १५०१ वर्षे आषाढ़ सुदि ९ दिने उकेशवंशे करमदीयागोत्रे सा० वील्हा तत्पुत्र लाखा वाल्हा वाछा प्रमुखसपरिवारेण श्रीसुविधिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीमत् श्रीजिनसागरसूरिशिरोमणिभिः॥ शुभम्॥
(३१५) पञ्चतीर्थीः सं० १५०१ वर्षे आषाढ़ सुदि ९ सोमे लोढ़ागोत्रे सा०बीजा भा० पद्दी पुत्र सा ढोला सुश्रावकेण पुत्र वीरम प्रमुखपुत्रपरिवारयुतेन स्वपुण्यार्थं का०प्र० श्रीखरतरगच्छे श्रीजिनचन्द्रसूरिपट्टे श्रीजिनसागरसूरिभिः
__ (३१६) आदिनाथ-पञ्चतीर्थीः सं०१५०१ वर्षे माघ वदि ६ उपकेशज्ञातौ लोढागोत्रे सा० भार्या(?)पूना पु० हांसाकेन निजपूर्वजा षेमधर मोहा प्रीत्यर्थं श्रीआदिनाथबिंबं कारितं श्रीरुद्रपल्लीयगच्छे भ० श्रीदेवसुंदरसूरि पदे प्र० श्रीसोमसुन्दरसूरिभिः
__(३१७) अजितनाथ-पञ्चतीर्थीः सं० १५०१ वर्षे माघ वदि ६ बुधे उपकेशज्ञातीय छाजह....... मं० जूवि (ठि)ल भार्या जयतलदेवी तयो पुत्र मं० जसवीरेण भार्या लखमादेवीसहितेन श्रीअजितनाथबिंबं कारितं श्रीखरतरगच्छे श्रीजिनधर्मसूरिभिः प्रतिष्ठितं
(३१८) सुमतिनाथ-पञ्चतीर्थीः ॥ सं० १५०१ वर्षे माघ वदि ६ बुधे खटवड़गोत्रे सं० घेला संताने सं० भोला पुत्र जाटा तत्पुत्रेण सा। सहसाकेन केसराजादिपुत्रयुतेन निजपुण्यार्थं श्रीसुमतिनाथबिंब का० प्र० रुद्रपल्लीगच्छे श्रीजिनराजसूरिभिः
३१२. चिन्तामणि जी का मंदिर, बीकानेर : ना० बी०, लेखांक ८४७ ३१३. मोतीशाह की ट्रॅक, शत्रुजय : श० वै०, लेखांक ९३ ३१४. बड़ा मन्दिर नागोर : प्र० ले० सं०, भाग १, लेखांक ३४०; पू० जै०, भाग २, लेखांक १२४८ ३१५. बालावसही, शत्रुजय : शत्रु० वै०, लेखांक ९१ ३१६. जैन मंदिर, अलवर : पू० जै०, भाग १, लेखांक ९९० ३१७. आदिनाथ जिनालय, गोगा दरवाजा, बीकानेर: ना० बी०, लेखांक १९५८ ३१८. चिन्तामणि जी का मंदिर बीकानेर: ना० बी०, लेखांक ८५१
(६२)
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org