________________
(२६३) विमलनाथ-पञ्चतीर्थीः सं० १४९५ ज्येष्ठ सुदि १४ बुधे श्रीविमलनाथबिंबं कारितं भानसिरिश्राविकया। प्र [०] श्रीजिनसागरसूरिभिः । श्रीमालज्ञातीय भांझियागोत्रे।
(२६४) धर्मनाथः सं० १४९५ वर्षे ज्येष्ठ सुदि १४ शुक्रवारे (?) उकेशवंशे नवलक्षगोत्रे सा० सहसा भार्या श्रा० नारिंगदेव्या निजपुण्यार्थं श्रीधर्मनाथबिंबं कारितं प्र० खरतरग० श्रीजिनसागरसूरिभिः॥
(२६५) धर्मनाथ-पञ्चतीर्थीः सं० १४९५ वर्षे ज्येष्ठ सुदि १४ बुधे ऊकेशवंशे चोपड़ागोत्रे सा० समर भार्या सिंगारदे पुत्र सा० देवलकेन भ्रातृ छाजूयुतेन स्वपुण्यार्थं श्रीसंभवनाथबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनवर्धनसूरिपट्टे श्रीजिनचन्द्रसूरिपट्टे श्रीजिनसागरसूरिभिः॥
(२६६) मुनिसुव्रत-पञ्चतीर्थीः सं० १४९५ वर्षे ज्येष्ठ सुदि १४ बुधे ऊकेशवंशे साधुशाखामण्डन सा० मंडलिक भा० फदकू सुत सा० डूंगर भार्या दूल्हादे पुत्र सा० सोना जीवण निजमातृपुण्यार्थं श्रीमुनिसुव्रतबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनवर्धनसूरिपट्टे श्रीजिनचन्द्रसूरितत्पट्टे श्रीजिनसागरसूरिभिः॥
(२६७) मुनिसुव्रत-पञ्चतीर्थीः :: संवत् १४९५ वर्षे ज्येष्ठ सुदि १४ बुधे उपकेशवंशे लघुशाखा मण्मण सा० मन्दलिक भार्या कदकू सुत सा० मूंगरसी भार्या बल्हादे पुत्र सा० सोना जीवा थीनेन मातृपुण्यार्थं श्रीमुनिसुव्रतबिंब कारितं प्रति० श्रीखरतरगच्छे श्रीजिनवर्धनसूरिपट्टे श्रीजिनचन्द्रसूरि तत्पट्टे श्रीजिनसागरसूरिभिः॥
(२६८) गूढमण्डपस्थितलेखः [सं०] १४९५ वर्षे ऊकेशवंशे दरडागोत्रीय सं० मंडलिक ॥ माला महिपतिश्रावकै : श्रीगौतमस्वामिमूर्तिः कारिता खरतरगच्छे
(२६९) श्रेयांसनाथ-पञ्चतीर्थीः ॥६० ॥ संवत् १४९६ वर्षे वैशाख सु० ९ श्रीउपकेशवंशे साधुशाखीय सा०जेठा पुत्र सा० वेलाकेन पुत्र कम्मा रिणमल भउणा देदायुतेन श्रीश्रेयांसबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीश्रीश्रीजिनभद्रसूरिभिः। २६३.. आदिनाथ जी का मंदिर, देवकुलपाटक : देवकुलपाटक-विजयधर्मसूरि, लेखांक १४ २६४. मुनिसुव्रत जिनालय, मालपुरा : प्र० ले० सं०, भाग १, लेखांक ३१२ २६५. धर्मनाथ मंदिर, भानीपोल, राधनपुर : मुनि विशालविजय- रा० प्र० ले०सं०, लेखांक १२४ २६६. बड़ा मंदिर, नागोर : प्र० ले० सं०, भाग १, लेखांक ३१३ २६७. ऋषभदेव जिनालय, हीरावाड़ी, नागोर : पू० जै०, भाग २, लेखांक १२४५ २६८. पित्तलहर, आबू : अ० प्रा० जै० ले० सं०, भाग २, लेखांक ४२१ २६९. चिन्तामणि जी का मंदिर, बीकानेर : ना० बी०, लेखांक ७७८
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रह :)
(५३),
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org