SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ कुक्षिसरोजहंसोपमजिनधर्मकर्पूरवातसद्य धीनुक सा० सारंग। तदंगना हीमादे लखमादेप्रमुखपरिवारसंहितेन सा० सारंगेन(ण) निजभुजोपार्जितलक्ष्मीसफलीकरणार्थं निरुपममद्भुतं श्रीमहत् श्रीशांतिजिनवरबिंबं सपरिकरं कारितं । प्रतिष्ठितं श्रीवर्धमानस्वाम्यन्वये श्रीमत्खरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीजिनवर्धनसूरित(स्त)त्पट्टे श्रीजिनचंद्रसूरि त(स्त)त्पट्टपूर्वाचलचूलिकासहश्र(स्र)करावतारैः श्रीमजिनसागरसूरिभिः॥ सदा वंदंते श्रीमद् धर्ममूर्तिउपाध्यायाः घटितं सूत्रधार मदन पुत्र धरण-वीकाभ्यां आचंद्रार्क नंद्यात् ॥ श्रीः॥ छ (२५७) आदिनाथ-पञ्चतीर्थीः ॥ सं० १४९४ वर्षे माह सुदि ११ गुरौ उ०ज्ञा० लिंगा गो० सहजा भा० ऊमादे पु० मेल्हा गेला ईसर सहिणैः मूलू निमित्तं श्रीआदिनाथबिं० का० प्र० श्रीरुद्रपल्लीयगच्छे जयहंससूरिभिः॥ (? जिनहंससूरिभिः) (२५८) अभिनन्दन-पञ्चतीर्थीः सं० १४९४ वर्षे माघ सुदि ११ गुरु दिने बहुरप गोत्रे र० भीमा पु० साल्हा तत्पुत्र गउल हीरा आत्मश्रेयो) श्रीअ......(भिनं?)दनबिंबं कारापितं प्रतिष्ठितं श्रीखरतरगच्छेश श्रीजिनसागरसूरिभिः। (२५९) शीतलनाथ-पञ्चतीर्थीः सं० १४९४ वर्षे माघ सुदि ११ गुरौ उसवंशे बोहड़गोत्रे सा० सामता पुत्र नाथु सिंघा साडाकैः मातापितापुण्यार्थं श्रीशीतलनाथबिंबं कारितं प्रति० श्रीखरतरगच्छे श्रीजिनसागरसूरिभिः (२६०) शिलापट्टलेखः सं० १४९५ वर्षे ज्येष्ठ सुदि १४ बुधे श्रीऊकेशवंशे नवलक्षा शाखायां सा० राम भार्या नारिंगदे पुण्यार्थं श्रीश्रीसिद्धिशिलाकायां श्रीजिनवर्द्धनसूरिपट्टे श्रीजिनचंद्रसूरिपट्टे श्रीजिनसागरसूरिभिः। (२६१) शिलालेखः सं० १४९५ ज्येष्ठ सुदि १४ बुधे श्रीविमलनाथबिंब कारितं भानसिरिश्राविकया। प्र [०] । श्रीजिनसागरसूरिभिः। श्रीमालज्ञातीय भांझियागोत्रे। (२६२) अजितनाथ-पञ्चतीर्थी: संवत् १४९५ वर्षे ज्येष्ठ सुदि १४ बुधे ऊकेशवंशे सो० तेजा तत्पुत्र सो० हेमा तत्पुत्र सो० राज़ तद्भार्या अमरी तत्पुत्र सो० धीरा-सो० जीवाभ्यां अजितनाथबिंबं स्वपुण्यार्थं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनवर्धनसूरिपट्टे श्रीजिनसागरसूरिभिः॥ २५७. चिन्तामणि जी का मंदिर, बीकानेर : ना०बी०, लेखांक ७७९ २५८. चिन्तामणि जी का मंदिर, बीकानेर : ना०बी०, लेखांक ७७८ २५९. कोठार, शत्रुजय : श० गि० द०, लेखांक २५४ २६०. पार्श्वनाथ जिनालय, देलवाड़ा, मेवाड़ : पू००, भाग २, लेखांक १९७५ २६१. पार्श्वनाथ मंदिर, देलवाडा, उदयपुर : प्रा०ले०सं०, लेखांक १६८ २६२. महालक्ष्मी का पाडा, पाटण : भो० पा०, लेखांक २८० (५२) (खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy