________________
षड्दर्शन समुच्चय भाग - २, श्लोक - ५७, जैनदर्शन
संवेदनरुपता का अनुभव होता है। (३) इस तरह से (एक ही ज्ञान) विकल्पात्मक और अविकल्पात्मक होने से एकांतवाद का खंडन करनेवाला ही होता है। तथा एकसाथ अनेक अर्थ का अवभासन करनेवाले ग्राह्याकार में भी चित्ररुपता आती है। (वह ग्राह्याकारगत चित्ररुपता) एकांतवाद का खंडन करती है। (अनेकांतवाद का स्थापन करती है।) (४)
नैयायिकैर्वैशेषिकैश्च यथा स्याद्वादोऽभ्युपजग्मे तथा प्रदर्श्यते । इन्द्रियसन्निकर्षादेर्धूमज्ञानं जायते, तस्माच्चाग्निज्ञानम् । अत्रेन्द्रियसन्निकर्षादि प्रत्यक्षं प्रमाणं, तत्फलं धूमज्ञानं, धूमज्ञानं चाग्निज्ञानापेक्षयानुमानं प्रमाणम्, अग्निज्ञानं त्वनुमानफलम् । तदेव धूमज्ञानस्य प्रत्यक्षफलतामनुमानप्रमाणतां चोभयरूपतामभ्युपगच्छन्ति । एवमन्यत्रापि ज्ञाने फलता प्रमाणा च पूर्वोत्तरापेक्षया यथार्हमवगन्तव्या १ । एकमेव चित्रपटादेरवयविनो रूपं विचित्राका - रमभ्युपयन्ति । न च विरोधमाचक्षते । तदुक्तं कन्दल्याम्-G-38विरोधादेकमनेकस्वभावमयुक्तमिति चेत् ? न तथा च प्रावादुकप्रवाद:- “एकं चेत्तत्कथं चित्रं, चित्रं चेदेकता कुतः । एकं चैव तु चित्रं चेत्येतच्चित्रतरं 'मतम् । । १ । । " इति को विरोध इत्यादि । चित्रात्मनो रूपस्य नायुक्तता, विचित्रकारणसामर्थ्यभाविनस्तस्य सर्वलोकप्रसिद्धेन प्रत्यक्षेणैवोपपादित्वादित्यादि [ प्रश० कन्द० पृ० ३०] २ । एकस्यैव धूपकडुच्छकस्यैकस्मिन् भागे शीतस्पर्शः परस्मिंश्च भाग उष्णस्पर्शः । अवयवानां भिन्नत्वेऽप्यवयविन एकत्वादेकस्यैव द्वौ विरुद्धो तो स्पर्शो, यतस्तेषामेवं सिद्धान्तः “एकस्यैव पटादेश्चलाचलरक्तारक्तावृताऽनावृताद्यनेकविरुद्धधर्मोपलम्भेऽपि दुर्लभो विरोधगन्धः” इति 1 नित्यस्येश्वरस्य सिसृक्षा संजिहीर्षा च, रजस्तमोगुणात्मक स्वभावी, क्षितिजलाद्यष्टमूर्तिता च, सात्विकस्वभावाः परस्परं विरुद्धाः ४ । एकस्यामलकस्य कुवलयबिल्वाद्यपेक्षया महत्त्वमणुत्वं च विरुद्धे ५ । एवमिक्षोः समिद्वंशापेक्षया हस्वत्वदीर्घत्वे अपि ६ । देवदत्तादेः स्वपितृसुतापेक्षया परत्वापरत्वे अपि ७ । अपरं सामान्यं नाम्ना सामान्यविशेष इत्युच्यते । सामान्यविशेषश्च द्रव्यत्वगुणत्वकर्मत्वलक्षणः । द्रव्यत्वं हि व द्रव्येषु वर्तमानत्वात्सामान्यं, गुणकर्मभ्यो व्यावृत्तत्वाद्विशेषः । एवं गुणत्वकर्मत्वयोरपि सामान्यविशेषता विभाव्या । ततश्च सामान्यं च तद्विशेषश्चेति सामान्यविशेषः । तस्यैकस्य सामान्यता विशेषता च विरुद्धे ८ ।
३
व्याख्या का भावानुवाद :
नैयायिको और वैशेषिको ने जिस अनुसार से स्याद्वाद का स्वीकार किया है, उस अनुसार से अब बताया
१ ततः, इति प्रत्यन्तरे.
(G-38) तु० पा० प्र० प० ।
-
२६३ / ८८६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org