________________
परिशिष्ट - १
विजयेऽस्य फलं धर्म-प्रतिपत्त्याद्यनिन्दितम् । १२-७ विजयेऽस्यातिपातादि, लाघवं तत्पराजयात् । १२-३ विजयो ह्यत्र सन्नीत्या, दुर्लभस्तत्त्ववादिनः । १२-५ विनयेन समाराध्य, वरदाऽभिमुखं स्थितम् । १९-५ विनश्यन्त्यधिकं यस्मा - दिह लोके परत्र च । २८-३ विभिन्नं देयमाश्रित्य, स्वभोग्याद्यत्र वस्तुनि । ६-६ विशिष्टज्ञानसंवेग-शमसारमतस्तपः । ११-८ विशुद्धिश्चास्य तपसा, न तु दानादिनैव यत् । ४-५ विषकण्टकरत्नादौ, बालादिप्रतिभासवत् । ९-२ विषयप्रतिभासं चा- त्मपरिणतिमत्तथा । ९-१ विषयो धर्मवादस्य, तत्तत्तन्त्रव्यपेक्षया । १३-१ विषयो वास्य वक्तव्यः, पुण्यार्थंप्रकृतस्य च । ६-५ वीतरागोऽपि सद्वेद्य-तीर्थकृन्नामकर्मणः । ३१ -१ वृद्धाद्यर्थमसङ्गस्य, भ्रमरोपमयाऽटतः । ५-३ शरीरेणापि सम्बन्धो, नात एवास्य सङ्गतः । १४-५ शास्त्रार्थश्च प्रयत्नेन, यथाशक्ति मुमुक्षुणा । ७-७ शास्त्रे चाप्तेन वोऽप्येत - निषिद्धं यत्नतो ननु । १७-८ शुद्धागमैर्यथालाभं, प्रत्यग्रैः शुचिभाजनैः । ३-२ शुभानुबन्ध्यतः पुण्यं, कर्तव्यं सर्वथा नरैः । २४-५ शुभाशयकरं ह्येत-दाऽऽग्रहच्छेदकारि च । २७-४ शुष्कवादो विवादश्च धर्मवादस्तथापरः । १२ - १. श्रूयते च ऋषिर्मद्यात् प्राप्तज्योतिर्महातपाः । १९ - ३ स एवं गदितस्ताभि-द्वयोर्नरकहेतुताम् । १९-६ स कृतज्ञः पुमाँल्लोके, स धर्मगुरुपूजकः । २५-८ संकल्पनं विशेषेण, यत्रासौ दुष्ट इत्यपि । ६-४ संवेद्यं योगिनामेतदन्येषां श्रुतिगोचरः । ३२-९ सङ्कीर्णैषा स्वरूपेण, द्रव्याद् भावप्रसक्तितः । ३-४
Jain Education International
For Personal & Private Use Only
११७
www.jainelibrary.org