________________
११०
अष्टक
अभावेऽस्या न युज्यन्ते, सत्यादीन्यपि तत्त्वतः । १५-८ अष्टकाख्यं प्रकरणं कृत्वा यत्पुण्यमजितम् । ३२-१० अष्टपुष्पी समाख्याता, स्वर्गमोक्षप्रसाधनी । ३-१ अष्टाऽपायविनिर्मुक्त-तदुत्थगुणभूतये । ३-३ असम्भवीदं यद्वस्तु, बुद्धानां निर्वृतिश्रुतेः । २९-५ अस्माच्छासनमालिन्या-ज्जातौ जातौ विगर्हितम् । २३-६ अस्वस्थस्यैव भैषज्यं, स्वस्थस्य तु न दीयते । ३२-५ अहिंसा सत्यमस्तेयं, ब्रह्मचर्यसङ्गता । ३-६ अहिंसैषा मता मुख्या स्वर्गमोक्षप्रसाधनी । १६-५ आत्मनस्तत्स्वभावत्वा-ल्लोकालोकप्रकाशकम् । ३०-४ आत्मस्थमात्मधर्मत्वात्, संवित्त्या चैवमिष्यते । ३०-५ आर्तध्यानाख्यमेकं स्यान्मोहगर्भः तथाऽपरम् । १०-१ इत्थं चैतदिहैष्टव्य-मन्यथा देशनाप्यलम् ॥ २८-८ इत्थं जन्मैव दोषोऽत्र, न शास्त्राद्बाह्यभक्षणम् । १८-४ इत्थमाशयभेदेन, नातोऽधिकरणं मतम् । २७-६ इदं तु यस्य नास्त्येव, स नोपायेऽपि वर्तते । २२-६ इमौ शुश्रूषमाणस्य, गृहानावसतो गुरू । २५-६ इयं च नियमाज्ज्ञेया, तथानन्दाय देहिनाम् । ३१-८ इष्टेतरवियोगादि-निमित्तं प्रायशो हि यत् । १०-२ इष्यते चेत्क्रियाप्यस्य, सर्वमेवोपपद्यते । १४-८ ईष्टापूर्तं न मोक्षांगं, सकामस्योपवर्णितम् । ४-८ उच्यते कल्प एवाऽस्य, तीर्थकृन्नामकर्मणः । २७-२ उदग्रवीर्यविरहात्, क्लिष्टकर्मोदयेन यत् । ८-६ उद्वेगकृद्विषादाढ्य-मात्मघातादिकारणम् । १०-३ उपन्यासश्च शास्त्रेऽस्यां, कृतो यत्नेन चिन्त्यताम् । १५-७ ऋषीणामुत्तमं ह्येतन्निर्दिष्टं परमर्षिभिः । २-७ एको नित्यस्तथाऽबद्धः, क्षय्यसन् वेह सर्वथा । १०-४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org