________________
ষষ্ঠোহধ্যায়ঃ
अपरः अप्रशस्तः अपुण्यस्य । तौ हेतूभवेताम् । सः प्रागुक्तत्रिविधयोगः आस्रत्रः । शुभाशुभकर्मणोर्द्वयोरात्रवणात् प्रस्रवणादास्रव इति । सरितां स्रोतः संवाहिवारिवदिति । अन्यत् पश्चाद् वक्ष्यते ॥ २ ॥
সব্যাখ্যানুবাদ । প্রথম সূত্রে কথিত যোগ প্রশস্ত ও অপ্রশস্ত। সভাষ্যোমা স্বাতিসূত্রে কারণ বলা হইয়াছে, শুভযোগ পুণ্যের আস্রব, অশুভযোগ পাপের আস্রব হয়। সরিতের বারি প্রবাহের ন্যায় গতি হয় বলিয়া তাহাকে আস্রব নামে সংজ্ঞিত করা হয় ॥ ২॥
89
पुण्यपापयोः ॥ ३ ॥
टीका । पुण्येति । पुण्यस्य शुभयोगः आस्रव इति । पापस्याशुभयोगः । प्रशस्ताप्रशस्तयोर्द्वयोर्योगयोर्मध्ये कारणतया एवं व्यवस्था । अर्थात् प्रशस्तयोगः पुण्यस्य हेतुरप्रशस्तयोगः पापस्य हेतुः स्यात् । अत्रार्थं सभाष्यामास्वातिसूत्राणि त्रीणि । "स आस्रवः” । “शुभः पुण्यस्य" । " अशुभः पापस्य " | एतेषां सूत्राणां वृत्त 'सदसद्वेद्य” इत्यष्टमाध्यायस्थ नवमसूत्रे वक्ष्यते । तैः सूत्रैः सार्द्ध मेषां सूत्राणामभिन्नार्थकत्वंम् ॥ ३ ॥
সব্যাখ্যানুবাদ। প্রশস্ত যোগ পুণ্যের হেতু। অপ্রশস্ত যোগ ( আস্রব ) পাপের হেতু । আচার্য উমাস্বাতির সংষ্য সূত্রেও ইহাই বর্ণিত আছে । যথা পূর্বোক্ত ত্রিবিধ যোগ আস্রব নামে খ্যাত। শুভযোগ পুণ্যের, অশুভযোগ পাপের, অষ্টম অধ্যায়ের নবম সূত্রে “সবেদ্য।দি পুণ্যের, অসদবেদ্য প্রভৃতি পাপের” স্পষ্টরূপে বলা যাইবে ॥ ৩ ॥
गुरुनिहवादयो ज्ञानदर्शनावरणयोः (०) ॥ ४ ॥
टीका । गुब्बिति । गुरूणां निह्नवोऽपह्नवः संगोपनमिति । तदादिर्येषां मात्सर्य्यादीनां ते तदादयः । ज्ञानावरणदर्शनावरणयोर्द्व योहे तवो भवन्ति । अस्मिन् सूत्रे आदिपदोपादानान् मात्सर्य्यान्तरायासादनोपघाताः ग्रहणीयाः । तत्र षष्ठाध्यायस्यैकादशसूत्रे प्रोक्तं "य आस्रवः स ज्ञानस्य ज्ञानवतां ज्ञानसाधनानां च प्रदोष " इति भाष्यकृताभिहितम् । स च निह्नवादिः । एते मात्सर्य्यादयोदोषा जैनागमप्रसिद्धाः। आगमान्तरेऽपि एते मात्सर्यादयोदोषत्वेन कीर्त्तिताः । मैत्रादीनां शमनादीनाञ्च व्याघातकाः स्युरिति ॥ ४ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org