________________
( १५१ )
झ पृष्ठ ९६ ' उक्तं भवता देवाश्चतुर्निकायाः ( ४-१ ) दशा ष्टपञ्चद्वादशविकल्पाः ( ४-३ )
ञ पृष्ठ १११ ' उक्तं भवता द्विविधा वैमानिका देवाः, कल्पोपपन्नाः कल्पातीताश्च ( अ. ४ सू १८ )
ट' पृष्ठ ११३ उक्तं भवता जीवस्यौदयिकेषु भावेषु तिर्यग् योनिगतिरिति ( अ. २ सू. ६ ) ( गतिकषायलिंगेत्यादि) तथा स्थितौ तिर्यग्योनीनां चेति (३-१८) आश्रवेषु च माया तैर्यग्योनस्य ( अ. ६ १७ ) इति.
ठ पृष्ठ १३४ 'उक्तं भवता संघातभेदेभ्यः स्कन्धाः उत्पद्यन्ते (अ. ५.२६ संघात भेदेभ्य उत्पद्यन्ते )
ड पृष्ठ १३५ 'उक्तं भवता जघन्यगुणवर्जानां स्निग्धानां रूक्षेण रूक्षाणां च स्निग्धेन सह बंधो भवतीति' ( न जघन्यगुणानाम् ५-३३ )
,
,
ढ पृष्ठ १३६ ' उक्तं भवता द्रव्याणि जीवाश्च ' (५-२ ) ण पृष्ठ १३७ ' उक्तं भवता गुणपर्यायवद् द्रव्यम् (५-३७) त पृष्ठ १३७' उक्तं भवता बन्धे समाधिको पारिणामिको (५-३६) थ पृष्ठ १४३ ' उक्तं भवता सकषायाकषाययोर्योगः साम्परा केर्यापथयो: ' (६५) ( सकषायाकषाययोः साम्परायिकेर्यापथयोः )
द पृष्ठ १४९ 'उक्तं भवता सद्वेद्यस्याश्रवेषु भूतव्रत्यनुकम्पेति' ( ६-१३ )
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org