________________
षड्दर्शनसूत्रसंग्रहः- अकारादिक्रमः - मीमांसादर्शनम्
तद्वच्च देवतायां स्यात् तद्वच्च लिङ्गदर्शनम् तद्वच्च शेषवचनम् तद्वत् प्रयोजनैकत्वात् तद्वत् सवनान्तरे
तद्वर्ज तु वचनप्राप्ते
तद्विकारे ऽप्यपूर्वत्वात्
तद्व्यपदेशं च
तन्त्रमध्ये विधानाद्वा तन्त्रिसमवाये चोदनातः तन्नित्यं तच्चिकीर्षा हि
तन्नित्यवच्च पृथक् तन्न्यायत्वादशक्तेः
तन्यायत्वाद्दृष्टे तपश्च फलसिद्धित्वात् तस्माच्च विप्रयोगे
तस्मिंश्च फलदर्शनात्
तस्मिंश्च श्रपणश्रुतेः तस्मिंस्तु शिष्यमाणनि
तस्मिंस्तु संस्कारकर्म
तस्मिन्नसम्भवन्नर्थात्
तस्मिन् पेषणमर्थ लोपात् तस्मिन् संज्ञाविशेषा स्युः
तस्मिन् सोमः प्रवर्तेत तस्य च क्रिया ग्रहणार्था तस्य च देवतार्थत्वात्
तस्य च पात्रदर्शनात् तस्य दानं विभागेन तस्य धेनुरिति गवाम् तस्य निमित्तपरीष्टिः
तस्य रूपोपदेशाभ्यां
तस्य वाप्यानुमानिकम्
तस्यां तु वचनादैरवत्
Jain Education International
१२२ | तस्यां तु स्यात् ६०/६२ तस्याग्रयणाद् ग्रहणम् ५६ तस्या यावदुक्तमाशीः
५८ तस्योपदेशसमाख्यानेन ५८ तस्योभयथा प्रवृत्ति ५७ तादर्थ्यात् कर्म
७० तादर्थ्याद्वा तदाखं ४३ तादर्थ्ये नु गुणार्थता
१३२/१३४ तानि द्वैधं गुण
१३२ तान्त्रीणां वा प्रकरणात् ७६ ताभिश्च तुल्य संख्यानात् ९२ ताभ्यां वा सह स्विष्टकृतः
६७ तासां च कृत्स्नवचनात् | तासामग्निः प्रकृतितः ६१ तुल्यं च साम्प्रदायिकम्
७९
तुल्यं तु कर्तृ ७७ सर्वेषां पशुविधिः
| तुल्यः
| तुल्यत्वात् क्रिययोर्न
तुल्यधर्मत्वाच्च
१२५,१३६
९०
७५
१३८
७५
| तुल्यवच्च प्रसंख्यानात्
|तुल्यवच्चाभिधाय
१०४
८७ |तुल्यश्रुतित्वाद्वा
९३ तुल्या च कारणश्रुतिर ८७ तुल्या च प्रभुता गुणे
१३७ | तुल्यानां तु योगपद्यम्
९१ तादृग्द्रव्यं वचनात् १०९ तुल्येषु नाधिकारः १०९ तृचे वा लिङ्गदर्शनात्
३९ तृचे स्यात् श्रुति ५१ तेन च कर्मसंयोगात्
१२१ तेन च संस्तवात्
१०१ | तेन त्वर्थेन यज्ञस्य
For Personal & Private Use Only
४५१
१०२
११३
७३
६०
११४
७३
९९
७५
४४
१२२
६७
१२१
१००
५७
४०
४३
५८
४३
११४
६७
१२१
४४
६७
१०७
१२५
९६
९५
११५
९७
९०
११६
९४ www.jainelibrary.org