________________
षड्दर्शनसूत्रसंग्रहः- अकारादिक्रमः - मीमांसादर्शनम्
[ 37 ]
अंसशिरोनूक अकर्म क्रतुसंयुक्तम् अकर्म चोर्ध्वमाधानात्
जैमिनीयमीमांसासूत्रपाठः अङ्गविपर्यासो विना
११८ |अङ्गहीनश्च तद्धर्मा
५४ अङ्गानां तु शब्दभेदात्
८४ अङ्गानां तूपघातसंयोगो
अकर्मणि चाप्रत्यवायात् अकर्मत्वात्तु नैवं स्यात्
अकर्म वा कृतदूषा अकर्म वा चतुर्भिराप्ति अकर्म वा संसर्गार्थ
अकार्यत्वाच्च
अक्तत्वाच्च जुह्वा अक्रतुयुक्तानां वा धर्मः
अक्रिया वा अपूप अगुणाच्च कर्म अगुणे तु कर्मशब्दे
अग्निधर्मः प्रतीष्टकं
अग्निवदिति चेत्
अग्नियोगः सोमकाले
अग्निस्तु लिङ्गदर्शनात्
अग्निहोत्रे चाशेषवद्
८२,९७,१०७ |अचेतनेऽर्थबन्धत्वात्
अग्नीषोमविधानात्तु
अग्नेः कर्मत्वनिर्देशात् अग्नेर्वा स्याद् द्रव्यैक अग्न्यङ्गमप्रकरणे
अग्न्यतिग्राह्यस्य
अग्न्याधेयस्य नैमित्तिके अग्न्याधेये वा विप्रतिषेधात्
अग्रहणादिति चेत्
अङ्गगुणविरोधे च
७६ अङ्गानां मुख्यकालत्वाद् ७४ अङ्गानि तु विधानत्वात्
१३२ अङ्गे गुणत्वात्
१०४ अङ्गेषु च तदभावः १०५ अङ्गेषु स्तुतिः परार्थत्वात्
अङ्गवत् क्रतूनाम् अङ्गविधिर्वा निमित्तसंयोगात्
Jain Education International
५५ अचोदकाश्च संस्काराः
१२१ |अचोदना वा गुणार्थेन १०४ |अचोदनेति चेत्
४७ अचोदितं च कर्मभेदात्
४७ अजामिकरणार्थत्वाच्च
९५ अतत्संस्कारार्थत्वाच्च
१२९ अतद्गुणत्वात् तु नैवं १२९ अतद्विकारश्च
४८
अतिथौ तत्प्रधानत्वम्
१२५ अतुल्यत्वात्तु
१२२ अतुल्यत्वात्तु नैवं
७१ | अतुल्यत्वादसमानविधानाः
९५ अतुल्याः स्युः परिक्रय
| अत्र्यार्षेयस्य हानं स्यात्
५८
१२१ अथ विशेषलक्षणम्
१०८
१३०
११८
| अथातः क्रत्वर्थपुरुषार्थयो
| अथातः शेषलक्षणम्
अथातो धर्मजिज्ञासा
अथान्येनेति संस्थानां
७१
१३५ | अदक्षिणत्वाच्च
अद्रव्यं चापि दृश्यते
७८
For Personal & Private Use Only
४३५
१३०
७४
१२३
६६
६९
१२६
६५
१२६
६५
४१
४६
५८
१२७
५४
१२२
७९
८३
७०, ८०
९४
४७
५१
६१
१०९
७४
८९
६२
४९
३९
७१
११७
८७
www.jainelibrary.org