________________
१७८ / जैनपरम्परा और यापनीयसंघ / खण्ड २
अ०८ / विस्तृत सन्दर्भ श्रुतकीर्ति-विद्यव्रति राघवपाण्डवीयमं विभु (बु) धचमत्कृतियेनिसि गत-प्रत्या
गतदिं पेल्दमलकीर्त्तियं प्रकटिसिदं ॥ २४॥ अवरग्रजरु॥
यो बौद्धक्षितिभृत्करालकुलिशश्चार्वाकमेघान (नि) लो मीमांसा-मत-वर्ति वादि-मदवन्मातङ्गकण्ठीरवः। स्याद्वादाब्धि-शरत्समुद्गतसुधा-शोचिस्समस्तैस्स्तुतस्स श्रीमान्भुवि भासते कनकनन्दि-ख्यात-योगीश्वरः॥ २५॥ वेताली मुकुलीकृताञ्जलिपुटा संसेवते यत्पदे झोट्टिङ्गः प्रतिहारको निवसति द्वारे च यस्यान्तिके। . येन क्रीडति सन्ततं नुततपोलक्ष्मीर्य्यश(:)श्रीप्रिय
स्सोऽयं शुम्भति देवचन्द्रमुनिपो. भट्टारकौघाग्रणीः॥ २६॥ अवर सधमाघनन्दि-त्रैविद्य-देवरु विद्याचक्रवर्ति श्रीमद्देवकीर्ति-पण्डितदेवर शिष्यरु श्रीशुभचन्द्रत्रैविद्यदेवरु गण्डविमुक्तवादि-चतुर्मख-रामचन्द्र-त्रैविद्यदेवळं वादिवज्राङ्कुशश्रीमदकलङ्कत्रैविद्यदेवरुमापरमेश्वरन गुड्डुगलु माणिक्यभण्डारि मरियाने दण्डनायकरुं श्रीमन्महाप्रधानं सर्वाधिकारिपिरियदण्डनायकंभरतिमय्यङ्गलं श्रीकरणद हेग्गडे बूचिमय्यङ्गलं जगदकेदानि हेग्गडे कोरय्यनुं॥
अकलङ्कं पितृ वाजि-वंश-तिलक-श्री-यक्षराजं निजाम्बिके लोकाम्बिके लोकवन्दिते सुशीलाचारे दैवं दिवीशकदम्बस्तुतपादपद्मनरुहं नाथं यदुक्षोणिपा
लक चूडामणि नारसिङ्गनेनलेन्नोम्पुल्लनोहुल्लपं॥ २७॥ श्रीमन्महाप्रधानं सर्वाधिकारि हिरियभण्डारि अभिनवगङ्गदण्डनायक-श्रीहुल्लराज तम्म गुरुगलप्पश्रीकोण्डकुन्दान्वयद श्रीमूलसङ्घद देशियगणद पुस्तकगच्छद श्रीकोल्लापुरद श्रीरुपनारायणन-बसदिय प्रतिविद्धद श्रीमत्केल्लङ्गेरेय प्रतापपुरवं पुनर्भरणवं माडिसि जिननाथपुरदलु कल्ल दानशालेयं माडिसिद श्रीमन्महामण्डलाचार्य(वकीर्तिपण्डितदेवगर्गे परोक्षविनयवागि निशिदियं माडिसिद अवर शिष्यर्लक्खणन्दि-माघव-त्रिभुवनदेवर्महादानपूजाभिषेक-माडि प्रतिष्ठेयं माडिदरु मङ्गल महा श्री श्री श्री।
(जैन शिलालेख संग्रह / माणिकचन्द्र / भाग १ से उद्धृत)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org