________________
१६
हैमप्रकाशव्याकरणपूर्वार्धगतसिद्धहेमसूत्राणामकाराद्यनुक्रमणिका ।
८३
सूत्रम् पृष्ठाङ्कः सूत्रम् पृष्ठाङ्कः सूत्रम्
पृष्ठाङ्कः वावादीयः ३६० विध्वचो विषुश्च ४५२ वोशनसो नश्वामध्ये सौ
९४२ वाहन आः स्यादौ १३५ विसारिणो मत्स्ये
४६९/वोशीनरेषु वासुदेवार्जुनादकः ३८८ वृका?ण्यण
४६९ वौष्ठौती समासे वाहनात् ३८४ वृजिमद्राद्देशात्कः ३९४ व्यञ्जनस्यान्त ईः
१७७ वाऽहर्पत्यादयः
८५ वृत्तोऽपपाठोऽनुयोगे ४०७ व्यञ्जनात्तद्धितस्य १९२, ३४० वाहीकेषु प्रामात् ३९४ वृत्त्यन्तोऽसषे
९० व्यञ्जनात्पञ्चमान्तस्थायाः सरूपे वा ६७ वाहीकेवब्राह्मणराजन्येभ्यः ४६९ वृद्धस्त्रियाः क्षेपे णश्च ३५२ व्यअनेभ्य उपसिक्के वाह्यपथ्युपकरणे ३८४ वृद्धस्य च ज्यः
४६१ व्यतिहारेऽनीहादिभ्यो नः वाह्याद्वाहनस्य ३२३ वृद्धाधुनि
३४२ व्यत्यये लुग्वा . विंशतिकात्
४१९ वृद्धिः खरेष्वादेणिति तद्धिते ३३० व्यस्तव्यत्यस्तात् विंशतेस्तैर्डिति ४१७ वृद्धिरारदौत्
१९ व्यस्ताच्च क्रय विक्रयादिकः ४०३ विंशत्यादयः
४१७ वृद्धिर्यस्य स्वरेष्वादिः ३४८ व्यादिभ्यो णिकेकणी विशत्यादेर्वा तमद ४४२ वृद्धेशः ३९३ व्याप्ती
२७९ विकर्णकुषीतकात् काश्यपे ३५० वृद्धो यूना तन्मात्रमेदे ३०८ व्याप्तौ स्सात्
१७३ विकर्णच्छगलाद्वात्स्याये ३४८ वृन्दारकः
४५१ व्याप्ये केनः
२४६ विकारे ३६२ वृन्दारकनागकुञ्जरैः
३०२ व्याप्ये द्विद्रोणादिभ्यो वीप्सायाम् १३४ विकुशमिपरेः स्थलस्य ३२० वेः खुनप्रम्
२७० व्याश्रये तसु
१६५ विचारे पूर्वस्य १० वः स्वः
३२०व्यासवरुटसुधातृनिषादबिम्बच.. विचाले च १६९ वेणुकादिभ्य ईयण
३९८, ण्डालादन्तस्य चाक् विद्यायोनिसम्बन्धादकञ् ३८१ वेतनादेजीवति
४०३ व्याहरति मृगे
३८७ विध्यत्यनन्येन
४२१ वेदसहश्रुताऽवायुदेघतानाम् ३०८व्युदः काकुदस्य लुक् विनयादिभ्यः ४७० वेदूतोऽनव्ययम्वदीच्डोयुवः पदे २९१ व्युष्टादिष्वण्
४११ विना ते तृतीया च २५२ वेदेन्ब्राह्मणमत्रैव
३७३ व्योः विनिमेयद्यूतपणं पणिव्यवहोः २२४ वेयुवोऽस्त्रियाः
१०५ वातादस्त्रियाम्
४६९ विन्मतोणीष्ठेयसौ लुप ४६० वेर्विस्तृते शालशङ्कटौ ४३९ वातादीन
४०३ विभकिथमन्ततसाद्याभाः १७४ वेट्यादिभ्यः
४०७ व्रीहिशालेरेयण
४३४ विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावा- वेसुसोऽपेक्षायाम्
८२ व्रीहेः पुरोडाशे त्ययाऽसम्प्रतिपश्चात्क्रमख्याति- वैकत्र द्वयोः
२५० ब्रीह्यर्थतुन्दादेरिलश्च युगपत्सहसम्पत्साकल्यान्तेऽ.
वैकव्यञ्जने पूर्ये २९२ व्रीह्यादिभ्यस्तो
४५० व्ययम्
२७० वैकात् विभाजयित विशसितुर्णी लक् च ४०५ वैकाद्वयोर्निर्धार्ये डतरः ४६७ शकटादण
४२० विमुक्कादेरण ४५७ वैकाद् ध्यम
१६९ शकलकर्दमाद् वा विरागाद्विरजश्व ४१८ वैडूर्यः ३८२ शकलादेर्यमा
३९३ विरामे वा ११६ वोत्तरपदान्तनस्यादेरयुवपक्काहः ३२३ शकलादिभ्यो २ प्
३५७ विरोधिनामद्रव्याणां नवा द्वन्द्वः खैः ३१० बोत्तरपदेऽर्धे
१७२ शक्तार्थवषइनमःखस्तिस्वाहाखविवधवीवधाद्वा ४०० वोत्तरात् १७२ धाभिः
२४० विवाहे द्वन्द्वादकल ३८३ वोदश्चितः
३७५ शक्तियष्टेष्टीकण विशाखाषाढान्मन्थदण्डे ४१३ वोपकादेः
३४४ शङ्कत्तरकान्ताराजवारिस्थलविशिकहिपदिपूरिसमापेरनारसपूर्व
वोपमानात्
२६८ जङ्गलादेस्तेनाहृते च ४११ पदात् ४१३ वोपादेरडाको च ४६४ शण्डिकादेर्यः
३८९ विशेषणं विशेष्येणेकार्थ कर्मधारयश्च २९७ वोमाभङ्गातिलात्
४३४ शतरुद्रात्तौ
३७० विशेषणमन्तः
__ ५६ वो दनद्वयसटू ४४० शतषष्टेः पथ इकट विशेषणं सर्वादिसङ्ख्यं बहुव्रीहौ २६१ बोर्ध्वात्
२६९ शतात्केवलादतस्मिन्येको ४१८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org