________________
६
हेमप्रकाशव्याकरणपूर्वार्धगतसिद्धहेमसूत्राणामकाराद्यनुक्रमणिका ।
३३०
१८
४५८ चतुरः २९४ चतुर्थी
सूत्रम् पृष्ठाकः सूत्रम् . पृष्ठाङ्क सूत्रम्
पृष्ठाङ्क: गणिकाया ण्यः ३६० गोत्रादकवत्
३८१ सोऽपत्ये गतिः १७५ गोत्राददण्डमाणवविध्ये ३८३ स्युक्तं कृता
२७८ गतिकारकस्य नहितिवृषिव्यघिद- गोत्रोक्षवत्सोष्ट्रवृद्धाऽजोरभ्रमनुष्यरा- डिौँ चिसहितनी को
२९. जराजन्यराजपुत्रादकञ् ३६० कित्यदिति गतिकन्यस्तत्पुरुषः
२८६ गोत्रोत्तरपदागोत्रादिवाऽजिह्वाकात्य- के स्मिन् गतिबोधाहारार्थशन्दकर्मनित्याऽकर्म- हरितकात्यात्
३२९ डेडसा ते मे
१५८ णामनीखायदिहाशब्दायक्रन्दाम् २१७ गोदानादीनां ब्रह्मचर्य ४१० स्योर्यातो गते गम्येऽध्वनोऽन्ते नैकार्थ्यं वा २४७ गोधाया दुष्टे णारश्व
३५२ णोः कटावन्तौ शिटि नवा गतेनैवाऽनाते २३८ गोपूर्वादत इकण्
४५५ ज्यादिदूतः के
१८८,२९१ गत्यर्थवदोऽच्छः १८५ गोमये वा
३९६ ज्यादेगौणस्याक्विपस्तद्धितलुक्यगो. गम्भीरपञ्चजनबहिर्देवात् ३७८ गोऽम्बाम्बसव्यापद्वित्रिभूम्यग्निशेकु- णीसूच्योः
३६४ गम्ययपः कर्माधारे २४२ शकुक्कडमजिपुजिबर्हिःपरमेदि- ज्यापो बहलं नाम्नि
२९१ गम्यस्याप्ये २३८ वे स्थस्य ३२० ज्याप्यूटः
३४९ गर्गभार्गविका
३४६ गोरथवातावल्कव्यलुलम् गर्गादेर्यम् ३३९ गोर्नाम्न्यवोक्षे
६८चजः कगम्
१२१ गर्वोत्तरपदादीयः
३९७ गोश्चान्ते हखोऽनशिसमासेयो बहु- चटकाण्णैरः स्त्रियां तु लुप् ३५० गर्भादप्राणिनि ४४० वीही
२६१ चटते सद्वितीये गवाश्वादिः ३१० गोष्टान्ते शुनः २९५ चतस्रार्द्धम्
२७९ गवि युक्त
२८९ गोष्ठादीनन् गवियुधेः स्थिरस्य ३२० गोस्तत्पुरुषात्
२३४ गहादिभ्यः ३९७ गौणात्समयानिकषाहाधिगन्तरान्त- चतुर्थी प्रकृत्या
२८० गाथिविदथिकेशिपणिगणिनः रेणातियेनतेनैर्द्वितीया २२० चतुर्मासान्नानि
३७८ गान्धारिसाल्वेयाभ्याम् ३५७ गौणो ड्यादिः
चतुष्पाद् गर्भिण्या
२९९ गिरिनदीपौर्णमास्याग्रहायण्यपञ्चम- गौरादिभ्यो मुख्यान की
१९० चतुष्पान्य एयञ्
३५२ वाद्वा
२७७ गोष्ठीतकीनकेतीगोमतीशूरसेमवाही. चतुस्नेहायनस्य वयसि ३२३ गिरिनद्यादीनाम् ३२३ करोमकपटारात्
३९२/ चत्वारिंशदादौ वा गिरेरीयोऽत्राऽऽजीवे ३९०|ग्मिन्
४५३ चन्द्रयुक्तात्काले लुप्खऽप्रयुक्त ३५९ गुणानाद्वेष्ठेयसू ४६० ग्रहणाद्वा ४४६/ चन्द्रायणं च चरति
४१० गुणादस्त्रियां नवा २४४ प्रामकोटात्तक्ष्णः २९४ चरकमाणवादीन
४२४ गुणादिभ्यो यः ४५५ प्रामजनबन्धुगजसहायात्तल्
३६१चरणस्य स्थैणोऽद्यतन्यामनुवादे ३११ गुणोऽरेदोत् १९ ग्रामराष्ट्रीशादणिकणी ३९८ चरणादक
३८३ गुरावेकश्व २५५ प्रामामान्नियः
३६१
३२३ चरणाद्धर्मवत् गृष्ट्यादेः ३५२ ग्रामादीनञ्च
४०२ : ३९०चरति
४२५ गृहेऽमीधोरण धश्च
३८४ ग्राम्याशिशुद्विशफसचे स्त्री प्राय: ३.९/चर्मण्यम् ४५५ ग्रीवातोऽण् च
३७८ चर्मण्वत्यष्ठीवच्चक्रीवत्कक्षीवद्रुमगोःपुरीषे ३६२ ग्रीष्मवसन्ताद्वा ३८७ ण्वत्
४५० गोःखरे यः ३२९ ग्रीष्मावरसमादकम्
३८९ चर्मिवर्मिगारेटकार्कय्यकाकलकावागोण्यादेश्वकण ४३०
किनाच कश्चान्तोऽन्यखरात ३५६ गोण्या मेये २९१/घव्युपसर्गस्य बहुलम्
२९० चवर्गदषहः समाहारे ३१२ गोत्रक्षत्रियेभ्योऽकम् प्रायः ३८८ घोषदादेरकः
४५७ चातुर्मास्यन्तो यलुक् च गोत्रचरणाद लाषायाकारप्राप्त्यव- घोषवति
८४ चादयोऽसत्त्वे गमे
चादिः खरोऽनाल् गोत्रादाबत ३७४/सेवाद
१५५/चार्थे उन्ः सहोको ३०४
गो
४१०
७१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org