SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ ३७० सिद्धिविनिश्चयटीकायाम् [५ वादसिद्धिः मार्गप्रभावनायाः किं फलमिति वा शक्यते स्याद्वादेन इत्यादि । नैयायिकी प्रमाणप्रमेयन्यायनियुक्ता शेमुषी सम्यग्ज्ञानम् इति यावत् । तत्त्वार्थाभिनिवेशिनी तत्त्वार्थाभिरुचिसंप्रयुक्ता निरुपमं चारित्रम् पापक्रियानिवृत्तिम् । आसादयन्ती झटित्यद्वा (त्यद्धा) 'अनन्तचतुष्टयस्य अनन्तज्ञानादेः महतो हेतुः कारणम् तत्पलेति (तत्तथेति) ५ विनिश्चीयते। इति र वि भद्र पादोपजीवि अ न न्त वी र्य मुनि विरचितायां सि द्धि वि नि श्च य टी का यां जल्पसिद्धिः पञ्चमः प्रस्तावः । (१) अनन्तज्ञानदर्शनसुखवीर्यलक्षणस्य । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004038
Book TitleSiddhi Vinischay Tika Part 01
Original Sutra AuthorN/A
AuthorAnantviryacharya
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages686
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy