________________
ર૪૮
वादे विजेता वदवादिन्दं , श्रीजेनसच्छासनदण्ड नाय:
॥७४॥ रूपेण कामतुल्यो यो. वृत्या कामविनाशनः । स जीयात्सेनसूरीशः, पादाभ्यां लोकपाचनः ॥७५।। यस्मै जहागिरनृपेण सगौरवेण,
___ सन्मण्डपाचलचये विरुदं प्रदत्तम् । दीव्यजहागिरमहासुतपेति सोऽभूत् ,
तत्पट्टहाटकघटो ६०गणिदेवमूरिः ॥७६॥ ६१तत्पट्टसरोऽजनि सिंहमूरिः, दुर्वादिदन्तावलसिंहरूपः । ६२तदन्तिषत्सत्यगणिर्बभूव, क्रियाप्रियाश्लेषसुखोपभोक्ता
॥७७॥ न्यायावार्ययशःसतीर्थविनयोपाध्यायसाहाय्यतः। शैथिल्यं स्वगणे समीक्ष्य विदधौ कामः क्रियोद्धारकम् । सत्यं नाम चकार सत्यमिति: यः स्वीयं तपस्वी ततः, गच्छं स्वच्छममुं तपेति विदध-ज्जीयात्स साश्वरम् ॥७८॥ ६३तच्छिष्यकर्पूरगणिस्ततोऽभूत, क्रियेकापरसुगन्धपूर्णः । ६४क्षमागणीशः समभूत्ततः सः तदीयशिष्ये वरतां दधानः
॥७९॥ प्रतिष्ठिता सप्तशती च येन, तीर्थङ्करस्य प्रतिमा मनोज्ञा । ६५तत्पादवासी जिननामकोऽभूत, षडनीवरक्षाकरणप्रवीणः
॥८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org