________________
२४०
तस्पट्टेऽजनि सूरिशेखरवरः ३० श्रीसर्वदेवः पुनः, सद्वियाललना विळाससदनं चारित्रिचूडामणिः ||२२|| ततो ३९यशोभद्रनेमिचन्द्रौ तत्पट्ट मद्रासन मुख्पराजौ । जातौ मुनी संयमशौर्यभाजौ.
द्वौ कोविद सूरिवरौ सती
॥२४॥ अतात्यजीद यो विकृतीः समग्राः, अपात्सदा काञ्जि कनीरमेकम् । सोऽभूत्ततः ४० श्रीमुनिचन्द्रसूरिः तत्पट्टशाली शमवीचिमाली
॥२५॥
४१ आचार्यवर्या जित देववादि - श्रादेवसूरिप्रमुखा अभूवन् । प्राज्ञा विनेया विनयप्रशस्याः शिष्येषु धुर्या मुनिचन्द्रसूरेः ॥२६॥
४२ तत्रादिमाच्छ्रीजय सिंह सूरिः, कुशाग्रबुद्धया जितदेवसूरिः । जज्ञे मुनीशः कविचक्रवर्ती दिगन्तरालपथितातिकीर्तिः
112911
सोमप्रभाचार्यवरः शतार्थी, पूर्वी द्वितीयो ४३ मणिरत्नसूरिः । उभौ च तस्याभवतां विनेयौ प्रतीक्ष्यपादौ जितवादिवादौ
॥२८॥
* सानुग्रह प्रचरणपथितोदयो यः,
स्वःसानुमानित्र बभौ मणिरत्नपट्टे |
चारित्ररत्नखनिमान् गुणधातुपूर्णः कल्याणराजिजटिलः सुरसेव्यपादः ||२९||
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org