________________
२७०
बृहद्गच्छ का इतिहास स्फूर्जद्वीरम गूजरेश दलनीय: शत्रु शख्यं द्विषंश्चंचत्पातुक पातनैकरसिकः संगस्य रंगा पहः । उन्माद्यन्नहरा चल स्य कुलिशा कार स्त्रिलोकी तल भ्राम्यत्कीतिर शेष वैरि दहनोदन प्रतापोल्वणः ॥ ५० ॥ श्री माले द्विज जानुवाटिक कर त्यागी तथा विग्रहादित्य स्यापि च राम सैन्य नगरे नित्यार्चनार्थ प्रद। प्रोत्तुंगेप्य पराजितेश भवने सौवर्ण-कुंभध्वजारोपी रूप्यज मेखला वितरण स्तस्यैवदेवस्य य: ॥ ५१ ।। चक्रे श्री अपराजितेश भवने शाला तथास्यां रथं कैलास प्रतिमस्त्रिलोक कमलालंकार रत्नोच्चयः । येन क्षोणि पुरंदरेण कृतिना मानंद संवित्तये भाग्यं वा निज मेव पर्वत तुलां नीतं समंतादपि ॥ ५२ ॥ कर्णे दान रुचिर्बलिश्च सुकृती श्लाघ्यो दधीचि स्तथा हृद्य: कल्पतरुः प्रकाम मधुराकारश्च चिन्तामणिः । श्री मच्चाचिगदेव दान मुदितां स्तन्नाम गृह्णति यत्तत्कीर्तेरपि नूतनत्व मभवद्भूमीभुजां सद्मसु ॥ ५३ ॥ स्फूर्जा निर्झर झांकृतेन सुभगं तत्केतकीनां वनं मिश्री भूतमनेक कस्र कदली वृंदेन धत्तेऽत्र यः । आम्राणां विपिनं च देव ललना वक्षोरुह स्पर्द्धये वोद्यत्प्रोढ़ फलावली कवचितं जम्बू वने नाचितं ।। ५४ ॥ मरौ मेरो स्तुल्यस्त्रिदश ललना केलि सदनं सुगन्धा दिर्नानातरु निकर सन्नाह सुभगः । नृपेणेंद्रेणेव प्रसृमर तुरङ्गोच्चय खुर प्रकं प्रोर्वी पीठ रतिरस वशात्तेन ददृशे ॥ ५५ ॥ तन्मूर्दिघ्न त्रिदशेंद्र पूजिता पदां भोज द्वयां देवतां चामुंडा मघटेश्वर रीति विदिताम भ्यर्चितां पूर्वजैः । नत्वा भ्यर्च्य नरेश्वरोथ विदधेस्या मंदिरे मंडपं क्रीडत्किंनर किन्नरी कल रवो न्माद्यन्मयूरी कुलं ।। ५६ ॥ सम्वत् १३१९ त्रयोदश शतै कीन विशतौ मासि माधवे । चक्रेऽक्षय तृतीयायां प्रतिष्ठा मंडपे द्विजैः ।। ५७ ।। संपल्लाभं घटयतु शुभं कुंक्षि वक्त्रो गणेश: सिद्धिं देयाद्रभि मत तमां चंडिका चारु मूर्तिः । कल्याणाय प्रभवतु सतां धेनु वर्ग: पृथिव्यां राजा राज्यं भजतु विपुलं स्वस्ति देव द्विजेभयः ॥ ५८ ॥ स श्रीकरी सप्तक वादिदेवा चार्यस्य शिष्योऽजनि रामचन्द्रः । सूरिविनेयो जय मङ्गलोऽस्य प्रशस्तिमेतां सुकृती व्यधत्त ॥ ५९ ॥ भिषग्वर-विजय पाल-पुत्रेण नाम्बसीहेन लिखिता ॥ सूत्रधार-जिसपाल-पुत्रेण-जिसरविणोत्कीर्णा ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org