________________
बृहद्गच्छीय लेख समुच्चय
२६९ य स्तुरुष्कं व्यधत्त श्री सोमेशास्पद मुकुट वत्तोरणं कांचनस्य ॥ ३४ ॥ धातास्य प्रबल प्रताप निलयः श्री कीर्तिपालो भवद् भूनाथ: प्रति पक्ष पार्थिव चमूदाशंबु वाहो पमः। यत्खङ्गां बुनिघौ हतारि करिणां कुंभस्थलीभ्यः क्षरन्मुक्तानां निकरो पराल ललितं धत्ते स्म धारा श्रयः ।। ३५ ।। यो दुर्दात किरात कूट नृपतिं भित्वाशरैरासलं तस्मि न्कांसहदे तुरुष्क निकरंजित्वारण प्रांगणे । श्री जावालिपुरे स्थितिं व्यरचयन्नदुल राज्येश्वर चिंता रत्न निभः समग्र विदुषां निःसीम सैन्याधिपः ॥ ३६ ॥ श्री समर सिंह देवस्तत्तनयः क्षोणि मण्डलाधिपतिः । इन्द्र इव विबुध हृदयानन्दी पुरुषोत्तमो हरिवत् ॥ ३७ ॥ प्राकारः कनका चले विरचितो येनेह पुण्यात्मना नाना यंत्र मनोज्ञ कोष्ठक ततिर्विद्याधरी शीर्षवान्। किं शेष: फण वृंदमेदुर तनुर्वक्षस्थलेवा भुवो हार: किं भ्रमण श्रमादुडु गण: किं वैष भेज स्थितिं ॥ ३८ ॥ कमल वनमिवेदं वप्रशीर्षा लि दंभान्निखिल विपुल देश श्री समा कर्षणाय । लिखित विशद् विंदु श्रेणिवन्मत्त वैरि क्षितिपति विफला जिस्तोम संख्या निमित्तं ।। ३९ ॥ तोलयामास य: स्वण्र्णैरात्मानं सोमपर्वणि । आराम रम्यं समरपुरं यः कृतवानय ॥ ४० ॥ श्रीकीर्ति पाल भूपति पुत्रो जावालि पुरवरे चक्रे । श्री रूदल देवी शिव मंदिरयुगलं पवित्र मतिः ॥ ४१ ॥ श्री समरसिंह देवस्य नंदनः प्रबल शौर्य रमणीयः । श्री उदयसिंह भूपतिरभूत्प्रभाभास्वदुपमानः ॥ ४२ ॥ श्री नव्ल-श्री जावालिपुरमाण्डव्यपुर-वाग्भटमेरु-सूराचंद्रराटद-खेड-रामसैन्य श्री माल-रत्नपुर-सत्यपुर-प्रभृति देशा नामय मधिपतिः ॥ ४३ ॥ शेषः स्तोतुमिव प्ररूढ रसना भारः समंतादभूत् क्षीराब्धि: परिरब्धु मुधुरभुजः कल्लोल माला मिषात्। द्रष्टुं चानि मिषाक्षि -पंकज वनो वास्तोः पतिर्यस्य तां विश्व श्री हृदयस्य हारलतिकां कीर्तिं सितांशूज्ज्वलां ॥ ४४ ॥ श्री प्रह्लादनदेवी राज्ञो यस्यां गजं प्रसूते स्म । श्री चाचिग देवाझं तथैव चामुंडराजाख्यं ॥ ४५ ॥ धीरो दात्तस्तुरुष्काधिपमददलतो गूर्जरेंद्रेर जेयः सेवायात क्षितीशोचित करण पटुः सिंधु राजांतको यः। प्रोद्दामन्याय हेतु भरत मुख महा ग्रन्थ तत्त्वार्थवेत्ता श्री मज्जावालिसंज्ञे पुरि शिव सदन द्वंद्व कर्ता कृतज्ञः ॥ ४६ ।। तत्पट्टोदय शैल भानुरनघप्रोद्दाम धर्म क्रिया निष्णात: कमनीय रूप निलयो दानेश्वर: सु प्रभुः । सौम्यः शूर शिरोमणिश्च सदयः साक्षादिवेंद्र: स्वयं श्री मांश्चिाचिग देव एव जयति प्रत्यक्ष कल्पद्रुमः ॥ ४७ ।। मूभंगेन भयंकरेण विजित प्रत्यथिं भूमी पतिः श्री मांश्चाचिग देव एव तनुते निर्विघ्न वृत्तिं भुवं । द्वैजिह्वयं विदधातु पन्नग पतिर्वक्रं वराहो मुखं कूर्मों नक्रततिं करींद्र निवहः संघात सौस्थ्यं परं ॥ ४८ ॥ मेरोः स्थैर्य वचन रचनं वाक्पते यस्य तुल्यं पृथ्वी भारोद्धरणमसमं पन्नगेंद्रानुषंगि । लाक्षाद्राम: किमयमथवा पूर्ण पीयूष रश्चिश्चिंता रत्नं प्रणयिनि जने देव एवैष तस्मात् ॥ ४९ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org