________________
बृहद्गच्छीय लेख समुच्चय
(७९) शांतिनाथ - पंचतीर्थी :
सं० १३५९ सा० शु० ९ परी आंबवीर सुत साजण भार्या सोमसिरि सा० कुमारपालाभ्यां निज मातृ पितृ श्रेयसे श्रीशांतिनाथबिंबं का०प्र० श्रीजयमंगलसूरिशिष्यैः; श्रीअमरचन्द्रसूरिभिः ।
(८०) शिलालेख
सं० १३६० वर्षे आषाढ़ वदि ४ वृ (वृ) हद्गच्छे श्रीमानदेवसूरिपट्टनायक श्रीसर्वदेवसूरिशिष्य पं० उदयचंद्र (द्रः) श्रीआदिनाथनेमिनाथौ नित्यं प्रणमति । (८१) महावीर पंचतीर्थी :
२२९
सं० १३६७ वर्षे माघ वदि ९ गुरु श्रे० अजयसीह पुत्र वीकम भार्या वालू पुत्र वणपाल भ्रा० हरपाल सहितेन पिता माता टा श्रेयोर्थं वीर बिंबं कारितं
प्रति० बृहद्गच्छे श्रीयशोभद्रसूरिभिः ॥
(८२) पार्श्वनाथ- पंचतीर्थी :
सं० १३६८ वर्षे माघ सुदि ९ श्रे० पाहलण सुत धाधल श्रेयार्थं श्रीपार्श्वनाथबिंबं कारितं प्र० वादीन्द्र श्रीदेवसूरिगच्छे श्रीधर्म्मदेवसूरिभिः ॥
(८३) चतुर्विंशतिपट्ट - पंचतीर्थी :
संवत् १३६९ वर्षे फागुण वदि १ सोमे प्राग्वाटज्ञातीय व्यव० हावीया भर्या सूहवदेवि सुत व्या० श्रे० अमरसिंह मातृ सलल श्रेष्ठि महा सुत ५ व्य० पितृव्य सोमा भार्या सोमलदेवि समस्त पूर्वजानां श्रेयोर्थं व्यव० अर्जुनेन भार्या नायिकदेवि सहितेन चतुर्विंशतिपट्टः कारितः मंगलं शुभं भवतु ॥ बृहद्गच्छीय प्रभुश्रीपद्मदेवसूरि शिष्य श्रीवीरदेवसूरिभिः प्रतिष्ठितः चतुर्विंशतिपट्टः ॥ ७४ ॥
७९. भण्डारस्थ प्रतिमा, चिन्तामणि जी का मंदिर, बीकानेर, बी०जै० ले०सं०, लेखांक २१९. ८०. हस्तिशाला, लूणवसही, आबू, अ० प्रा० जै० ले०सं०, ( आबू, भाग २) लेखांक ३१८.
८१.
भण्डारस्थ प्रतिमा, चिन्तामणि जी का मंदिर, बीकानेर, बी०जै० ले०सं०, लेखांक २३८. भण्डारस्थ प्रतिमा, चिन्तामणि जी का मंदिर, बीकानेर, वही, लेखांक २४३.
८२.
८३.
भण्डारस्थ पट्ट, चिन्तामणि जी का मंदिर, बीकानेर, बी०जै०ले०सं०, लेखांक २४७.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org