________________
२२०
बृहद्गच्छ का इतिहास आंबवीर । विजइपाल । (*) ॥ दूती वीरा । साजण भार्या जालू । दुती सरसइ श्रीवडगच्छे श्रीचक्रेश्वरसूरिसंतानी(य)स्रा(श्रा)वक साजणेन कारिता । (४१) पार्श्वनाथः
सवंत् १२९३ वर्षे श्रीवृ (ब) हद्गच्छे वादिश्रीदेवसूरिसंताने श्रे० भइल.....पु० भाटा (दा ?)केन श्रीपार्श्वनाथ बिंब करितं। प्रतिष्ठितं श्रीपद्मदेवसूरिभि ॥छ।। (४२) शिलालेख
०। संवत् १३०५ वर्षे वैशाख शुदि ३ शनौ श्रीपत्तनवास्तव्य श्रीमालज्ञातीय ठ० वा (चा) हड सुत महं० पद्मसिंह पुत्र ठ० पथिमिदेवी अंगज (महणसिंहा) नुज महं० श्रीसामतसिंह तथा महामात्य श्रीसलखणसिंहाभ्यां श्रीपार्श्वनाथबिंबं पित्रोः श्रेयसेत्र कारितं ततो बृहद्गच्छे श्रीप्रद्युम्नसूरिपटोद्धरण श्रीमानदेवसूरि शिष्य श्रीजयानं (द सूरिभिः) प्रतिष्ठितं ॥ (४३) महावीरः
संवत् १३०७ वर्षे ज्येष्ठवदि ५ गुरौ श्रीबृहद्गच्छे वादि श्रीदेवसूरिसंताने श्रे० भाइल सुत वोसरिणा श्रीमहावीरबिंबं कारितं प्रतिष्ठितं श्रीपूर्णभद्रसूरिशिष्यैः श्री(ब्रह्मदेवसूरिभिः।। छ । (४४) शिलालेख
ॐ । संवत् १३१० वर्षे चैत्र वदि २ सोमे प्राग्वाटान्वय श्रे० छाहड़भार्या वीरीपुत्र श्रे ब्रह्मदेवभार्या लषमिणि भ्रातृ श्रे० सरणदेवभार्या सूहवपुत्र श्रे० वीरचंद्रभार्या सुषमिणि भ्रातृ श्रे० पासडभार्या पद्मसिरि भ्रातृ श्रे० आंबडभार्या अभयसिरि भ्रातृ श्रे० राम्बण १ पूनाभार्या सोहगपुत्र आसपाल भार्या वस्तिणिपुत्र बीजापुत्र महणसीहपुत्र जयतापुत्र कर्मसीहपुत्र अरसीह लूणसीभार्या हीरूपुत्र पुनासहितेन श्रीनेमिनाथचैत्ये श्रीसत्तरिसयबिंबान् कारापितः ॥ बृहद्गच्छीयश्रीअभयदेवसूरिसि(शि)ष्यः श्री जिनभद्रसूरि(शिष्यः श्रीशांतिप्रभ४१. हस्तिशाला, विमलवसही, आबू, अ० प्रा० जे०ले०सं० (आबू, भाग २), लेखांक २३१. ४२. पार्श्वनाथ की प्रतिमा के नीचे चरणचौकी पर उत्कीर्ण लेख, वस्तुपाल द्वारा निर्मित मंदिर, गिरनार,
प्रा०जै० ले०सं०, भाग २, लेखांक ५३. ४३. लूणवसही, अ० प्रा० जै० ले०सं०, (आबू भाग २), लेखांक ३३३. ४४. नेमिनाथ मंदिर, कुंभारिया, आ०अ० कु०, परिशिष्ट, लेखांक १८.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org