________________
२१९
बृहद्गच्छीय लेख समुच्चय (३७) आदिनाथ-पंचतीर्थी : __सं. १२८४ वैशाख वदि सोमे श्रीमालज्ञातीय श्रे० जसवीरेण जीवितस्वामी श्रीआदिनाथ कारापितं बृहद्गच्छे श्रीधर्मसूरि शिष्य श्रीधनेश्वरसूरिभिः प्रतिष्ठित।। (३८) शिलालेख __संवत् १२८८ वर्षे चैत्र वदि ३ शुक्रे धर्कटवंशीय वाहटि सुत श्रे० भानू सुत श्रे० भाइलेन श्रे० लिंबा भ्रातृ केल्हण देदा अचल भावदेव बाहड़ भादा वोहडि वोसरि पाल्हण कोहल सांवत जक्षदेव धीणा ।। ऊधरण जगसीह विजय (सिं) सीह भोजा प्रभृति कुट(टुं)ब सहितेन श्रीशांतिनाथबिंबं कारितं ॥ प्रतिष्ठितं वृ(बृ)हद्गच्छीय वादि श्रीदेवसूरिसंताने श्रीपूर्णभद्रसूरिशिष्यैः श्रीपद्मदेवसूरिभिः ॥ (३९) चतुर्विंशतिपट्ट : ___ संवत् १२९० वर्षे माघ सुदि ५ शुक्रे श्रे० वढपाल श्रे० जगदेवाभ्यां श्रेयो) पुत्र सामदेवेन भ्रातृ पून सिंह समेतेन चतुर्विंशति पट्ट कारितः प्रतिष्ठितं बृहद्गच्छीयैः श्रीशांतिप्रभसूरिभिः।। (४०) देवकुलिका का लेख
॥ स्वस्ति श्रीनृपविक्रमसंवत् १२९३ वर्षे चैत्र वदि ८ शुक्रे अद्येह श्रीअर्बुदाचलमहातीर्थे अणहिल (ल्ल) पुरवास्तव्य श्रीप्राग्वाटज्ञातीय ठ० श्रीचंडप ठ० श्रीचं (*) ॥ ड प्रसाद महं० श्रीसोमान्वये ठ० श्रीआसराज सुत महं० श्रीमल्लदेव महं० श्रीवस्तुपालयोरनुज मह० श्रीतेजःपालेन कारित श्रीलूणसीहवसहि (*) ॥ कायां नेमिनाथदेवचैत्ये जगत्यां चंद्रावतीवास्तव्य प्राग्वाट्ज्ञातीय महं० कउडि सुत श्रे० साजणेन स्वपितृव्यकसुत भ्रातृ० वरदेव । कडूया । धामा (*) देवा सीहड। तथा भ्रातृज आसपाल प्रभृतिकुटुम्बसहितेन श्रीनागेन्द्रगच्छे श्रीविजसेनसूरिप्रतिष्ठित ऋषभदेवप्रतिमालंकृता देवकुलिकेयं कारिता ॥छ।। (*) बाई देवइ । तथा रतनिणि । तथा झणकू । तथा वडग्रामवास्तव्य प्राग्वाट्ज्ञातीय व्यव० मूणचन्द्र भार्या लीविणि मांटवास्तव्य व्यव० जयता।
३७. भण्डारस्थ जिनप्रतिमा, चिन्तामणिजी का मंदिर, बीकानेर, बी०जै० ले०सं०, लेखांक १२३. ३८. विमलवसही, आबू, अ० प्रा० ० ले० सं०, (आबू - भाग -२) लेखांक १२५. ३९. रेनूपुर तीर्थ, मारवाड़, जै० ले०सं०, भाग १, लेखांक ७०२., जैनमन्दिर, राणकपुर, प्रा०ले० सं०,
लेखांक ३५. ४०. लूणवसही, आबू अ० प्रा० ० ले०सं० (आबू - भाग २), लेखांक २८९.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org