________________
अध्याय-७
सन्दर्भ
१.
२.
३.
४.
५.
६.
७.
८.
९.
१०.
११.
तस्मिन्नुग्रविशालशीलकलितस्वाध्यायध्यानोद्यतात्सर्पच्चारुतपः सुसंयमयुतश्रेयः सुधाः लयः । सच्छीलांगदलः कलंकविकलो ज्ञानादिगंधोद्धुरः सेव्यो देवनृपद्विरेफसुततेः श्रीचन्द्रगच्छोंऽबुजः ।।४।। तस्मिंस्तीर्थविभूषकेऽभवदथ श्रीसर्वदेवप्रभुः सूरिः शीलनिधिर्धिया जितमरुत्सूरिः सतामग्रणीः । तस्याऽप्यद्भुतचारुचंचदमलोत्सर्पद्गुणैकास्पदं स्याच्छिप्यो जयसिंहसूरिरमलस्तस्यापि भूभूषणम् ॥५॥ हेलानिर्जितवादिवृंदकलिकालाशेषलुप्तव्रता- चारोत्सर्पितसत्पथैककदिनः सिंहः कुमार्गद्विपे । चंचच्चंचलचित्तवृत्तिकरणग्रामाश्वघातो वभू श्रीचंद्रप्रभसूरिचारुचरितश्चारित्राणामग्रणीः ।। ६ ।। ज्ञानादित्रयरत्नरोहणगिरिः सच्छीलपाथोनिधिद्धरो धीधनसाधुसंहतिपतिः श्रीधर्मधूर्धारकः । स्यात् सिद्धांतहिरण्यघर्षणकृते पट्टः पटुः शुद्धधीः शिष्यो गच्छपतिः प्रतापतरणिः श्रीधर्मघोषप्रभुः ॥७॥ तच्छिष्यविमलगणिना कृतिना भ्रात्राऽनुजेन शास्त्रस्य । अस्योच्चैर्वृत्तिरियं विहिता साहाय्यतः सुधिया || ८ || दर्शनशुद्धिवृत्ति की प्रशस्ति
वही, पृ० ४१०.
वही, पृ० ४३२.
वही, पृ० ४४४.
Muni Punyavijaya, Ed Catalogue of palm-leaf Mss in the Shanti Natha Jain Bhandar, Cambay, pp 269-70.
C.D. Dalal, A Descriptive Catalogue of Mss in the Jain Bhandras at pattan, pp 5-7. Muni Punyavijaya, Ed New Catalogue of Sankrit & Prakrit Mss: Jesalmer
Collection, pp -79.
Muni Punyavijaya, Ed Catalogue of palm-leaf Mss in the Shanti Natha Jain Bhandar, Cambay, pp - 349-356.
मोहनलाल दलीचंद देसाई - जैन साहित्यनो संक्षिप्त इतिहास, कंडिका ४९४
...
१६९
Muni Punyavijaya, Ed New Catalogue of Sankrit & Prakrit Mss: Jesalmer Collection, pp -236. देसाई, पूर्वोक्त, पृ० ३७९. गुलाबचन्द्र चौधरी - जैन साहित्य का बृहद् इतिहास, भाग ६ पृ० ५१५.
मुनि जिनविजय- संपा० विविधगच्छीयपट्टावलीसंग्रह, पृ० २३२-२३४. मुनि कल्याणविजय- संपा० पट्टावलीपरागसंग्रह, पृ० २१९.
शिवप्रसाद, श्वेताम्बर जैन गच्छों का संक्षिप्त इतिहास, भाग-२, पृ०९४३-९५८.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org