________________
६३०
पउमचरियं महिलारूवेण तओ, भिक्खं घेत्तूण निग्गया हारं । सा बन्धइ तस्स गले, भणइ य समणो इमो चोरो ॥६५॥ एए अन्ने य बहू, उवसग्गे, कुणइ तस्स सा पावा । पुणरवि महिन्दउदयट्ठियस्स समणस्स संपत्ता ॥६६॥ वेयालेसु गएसु य, सीहेसु य भीसणोरगसएसु । महिलासु य उवसग्गं, सा तस्स करे अइचण्डा ॥६७॥ एएसु य अन्नेसु य, बहुदुक्खुप्पायणेसु रूवेसु । न य खुहियं तस्स मणं, उप्पन्नं केवलं नाणं ॥६८॥ केवलनाणुप्पत्ती, नाऊण सुरा अखण्डलाईया । गय-तुरय-रहारूढा, साहुसयासं गया सिग्धं ॥६९॥ दट्टण हरिणकेसी, जणयसुयासन्तियं तु वित्तन्तं । साहेइ अमरवइणो, पेच्छ पहू ! दुक्करं एयं ॥७०॥ देवाण वि दुप्फरिसो, हुयासणो सव्वसत्तभयजणणो । कह सीयाए महाजस !, पवत्तिओ घोरउवसग्गो ॥७१॥ जिणधम्मभावियाए', सुसावियाए विसुद्धसीलाए । एवंविहाए सुरवइ !, कह होइ इमो उ उवसग्गो ? ॥७२॥ सो सुरवईण भणिओ, अहयं वच्चामि वन्दओ साहुं । तं पुण वेयावच्चं, करेहि सीयाए गन्तूणं ।।७३॥ एव भणिऊण इन्दो, पायब्भासं मुणिस्स संपत्तो । हरिणेगवेसी वि तओ, गओ य सीयासमीवं सो ॥७४॥
___ एवं किरीडवरहारविभूसियङ्ग, सामन्तणेयपरिचुम्बियपायपीढं । सेणाणिओ अमरनाहनिउत्तचित्तो, रामं निएइ विमलम्बरमग्गसत्थो ॥५॥
॥ इइ पउमचरिए देवागमविहाणं नाम एक्कोत्तरसयं पव्वं समत्तं ॥
महिलारुपेण ततो भिक्षां गृहीत्वा निर्गता हारम् । सा बध्नाति तस्य गले भणति च श्रमणोऽयं चौरः ॥६५।। एतानन्यांश्च बहूनुपसर्गान् करोति तस्य सा पापा । पुनरपि महेन्द्रोदयस्थितस्य श्रमणस्य संप्राप्ता ॥६६॥ वैतालै र्गजैश्च सिंहैश्च भीषणोरगशतैः । महिलाभिश्चोपसर्ग सा तस्य करोत्यतिचण्डा ॥६७॥ एतेषु चान्येषु च बहुदु:खोत्पादनेषु रुपेषु । न च क्षुभितं तस्य मन उत्पन्नं केवलं ज्ञानम् ।।६८॥ केवलज्ञानोत्पत्ति त्विा सुरा अखण्डलादयः । गज-तुरग-रथारुढाः साधुसकाशं गताः शीघ्रम् ॥६९॥ दृष्ट्वा हरिणगमैषी जनकसुतासत्कं तु वृत्तान्तम् । कथयत्यमरपतेः पश्य प्रभो ! दुष्करमेतत् ॥७०॥ देवानामपि दुरस्पर्शो हुताशनः सर्वसत्त्वभयजनकः । कथं सीतायाः महायशः ! प्रवर्तितः घोरोपसर्गः ।।७१।। जिनधर्मभावितायाः सुश्राविकाया विशुद्धशीलायाः । एवंविधायाः सुरपते ! कथं भवत्ययं तूपसर्गः ? ॥७२॥ स सुरपतिना भणितोऽहं व्रजामि वन्दक: साधुम् । त्वं पुन वैयावृत्यं कुरु सीताया गत्वा ॥७३॥ एवं भणित्वेन्द्रः पादाभ्यास मुनेः संप्राप्तः । हरिणैगमेष्यपि ततो गतश्च सीतासमीपं सः ॥७४।।
एवं किरीटवरहारविभूषिताङ्गं सामन्तानेकपरिचुम्बितपादपीठम् । सेनानीकोऽमरनाथनियुक्तचितो रामं पश्यति विमलाम्बरमार्गस्थः ॥७५।। ॥इति पद्मचरिते देवागमनविधानं नामैकोत्तरशतं पर्व समाप्तम् ॥
१. ०यासु य, सु०-प्रत्य० । २. वंदिउं सा०-प्रत्य० । ३. तुह पुण-मु०।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org