________________
६९८
पउमचरियं तुज्झऽवसाणे राहव !, अकयग्यो हं इहागओ पावो । किर किंचि थेवयं पि य, करेमि एयं तु उवयारं ॥६३॥ तं भणइ कयन्तसुरो, इहासि सेणावई अहं तुझं । नामेण कयन्तमुहो, सो सुरपवरो समुप्पन्नो ॥६४॥ सामिय ! देहाणत्ति, दव्वं जं उत्तमं तिहुयणम्मि । तं तुज्झ संपइ पहू !, सव्वं तु करेमि साहीणं ॥६५॥ रामो भणइ रिखुबलं, भग्गं तुब्भेहि बोहिओ अहयं । दिट्ठा कल्लाणमुहा, एयं चिय किन्न पज्जत्तं? ॥६६॥ तं भासिऊण रामं, निययं संपत्थिया सुरा ठाणं । भुञ्जन्ति उत्तमसुहं, जिणवरधम्माणुभावेणं ॥६७॥ पेयविभवेण एत्तो, सक्कारेऊण लक्खणं रामो । पुहईए पालणद्वे, सिग्धं चिय भणइ सत्तुग्धं ॥६८॥ वच्छ ! तुमं सयलमिणं, भुञ्जसु रज्जं नराहिवसमग्गो । संसारगमणभीओ, पविसामि तवोवणं अहयं ॥६९॥ सत्तुग्यो भणइ तओ, अलाहि रज्जेण दोग्गइकरेणं । संपइ मोत्तूण तुमे, देव ! गई नत्थि मे अन्ना ॥७०॥
न कामभोगा न य बन्धुवग्गा, न चेव अत्थो न बलं पभूयं । कुणन्ति ताणं सरणं च लोए, जहा सुचिण्णो विमलो हु धम्मो ॥७१॥ ॥इइ पउमचरिए कल्लाणमित्तदेवागमणं नाम तेरसुत्तरसयं पव्वं समत्तं ॥
तवावसाने राघव ! अकृतघ्नोऽहमिहागतः पापः । किल किञ्चित्स्तोकमपि च करोम्येतत्तूपकारम् ॥६३|| तं भणति कृतान्तसुर इहासीत्सेनापतिरहं तव । नाम्ना कृतान्तमुखः स सुरप्रवरः समुत्पन्नः ॥६४॥ स्वामिन् ! देह्याज्ञेति द्रव्यं यदुत्तमं त्रिभुवने । तत्तव संप्रति प्रभो ! सर्वं तु करोमि स्वाधीनम् ॥६५॥ रामो भणति रिपुबलं भग्नं युवाभ्यां बोधितो ऽहम् । दृष्टौ कल्याणमुखावेतदेव किं न पर्याप्तम् ? ॥६६।। तं भाषित्वा रामं निजं संप्रस्थितौ सुरौ स्थानम् । भुजत उत्तमसुखं जिनवरधर्मानुभावेन ॥६७॥ प्रेतविभवेनेतः सत्कार्य लक्ष्मणं रामः । पृथिव्याः पालनार्थे शीघ्रमेव भणति शत्रुघ्नम् ।।६८।। वत्स ! त्वं सकलमिदं भुग्धि राज्यं नराधिपसमग्रः । संसारगमनभीतः प्रविशामि तपोवनमहम् ॥६९॥ शत्रुघ्नो भणति ततोऽलं राज्येन दुर्गतिकरेण । संप्रति मुक्त्वा त्वां देव ! गतिर्नास्ति मेऽन्या ॥७०||
न कामभोगा न च बन्धुवर्गा नैवार्थो न बलं प्रभूतम् । कुर्वन्ति तेषां शरणं च लोके यथा सुचीर्णो विमलः खलु धर्मः ॥७१।। ॥इति पद्मचरिते कल्याणमित्रदेवागमनं नाम त्रयोदशोत्तरशतं पर्वं समाप्तम् ॥
१. ०णसुहा, ए०-प्र०।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org