________________
११२. लक्खणविओगविहीसणवयणपव्वं
एत्तो खेयरवसहा, सव्वे' तं जाणिऊण वित्तन्तं । महिलासु समं सिग्घं, साएयपुरिं समणुपत्ता ॥१॥ असो लङ्काविई, बिहीसणो सह सुएहिं सुग्गीवो । चन्दोयरस्स पुत्तो, तहेव ससिवद्धणो सुहडो ॥२॥ एए अन्ने य वहू, खेय` वसहा सअंसुनयणजुया । पविसन्ति सिरिहरं ते, रामस्स कयञ्जलिपणामा ॥३॥ अह ते विसण्णवयणा, काऊण 'विही उ महियले सव्वे । उवविट्ठा पउमाभं, भणन्ति पाएसु पडिऊणं ॥४॥ जइ वि य इमो महाजस !, सोगो दुक्खेहिं मुञ्चइ हयासो । तह वि य अवसेण तुमे, मोत्तव्वो अम्ह वयणेणं ॥ ५ ॥ ते एव जंपिऊणं, तुहिक्का खेयरा ठिया सव्वे । संथाव णम्मि कुसलो, तं भणइ बिहीसणो वयणं ॥६॥ जलबुब्बुयसरिसाई, राहव ! देहाई सव्वजीवाणं । उप्पज्जन्ति चयन्ति य, नाणाजोणीसु पत्ताणं ॥७॥ इन्दा सलोगपाला, भुञ्जन्ता उत्तमाई सोक्खाई । पुण्णक्खयम्मि ते वि य, 'चइउं अणुहोन्ति दुखाइं ॥८ ॥ 'ते तत्थ मणुयदेहे, तणबिन्दुचलाचले अइदुगन्धे । उप्पज्जन्ति महाजस !, का सन्ना पायए लोए ? ॥९॥
७
अन्नं यं समाणं, सोइ अहियं विमूढभावेणं । मच्चुवयणे 'पविट्टं, न सोयई चेव अप्पाणं ॥ १० ॥ पड़ जाओ, जीवो तत्तो पभूड़ मच्चूणं । गहिओ कुरङ्गओ विव, करालवयणेण सीहेणं ॥११॥
११२. लक्ष्मणवियोगबिभीषणवचनपर्वम्
इतः खेचरवृषभाः सर्वे तज्ज्ञात्वा वृत्तान्तम् । महिलाभिः समं शीघ्रं साकेतपुरिं समनुप्राप्ताः ॥१॥ अथ स लङ्काधिपति बिभीषणः सह सुतैः सुग्रीवः । चन्द्रोदरस्य पुत्रस्तथैव शशिवर्द्धनः सुभटः ॥२॥ एतेऽन्ये च बहवः खेचरवृषभाः साश्रुनयनयुक्ताः । प्रविशन्ति श्रीगृहं ते रामस्य कृताञ्जलिप्रणामाः ॥३॥ अथ ते विषण्णवदनाः कृत्वा विधिना महितले सर्वे । उपविष्टाः पद्माभं भणन्ति पादयोः पतित्वा ॥४॥ यद्यपि चायं महायशः ! शोको दुःखै र्मुञ्चति हताशः । तथापि चावशेन त्वया मुक्तव्यो ऽस्मद्वचनेन ||५|| ते एवं जल्पित्वा तुष्णिकाः खेचराः स्थिताः सर्वे । संस्थापने कुशलस्तं भणति बिभीषणो वचनम् ||६|| जलबुद्बुदसदृशानि राघव देहानि सर्वजीवानाम् । उत्पद्यन्ते च्यवन्ति च नानायोनिषु प्राप्तानाम् ॥७॥ इन्द्राः सलोकपाला भुञ्जन्त्युत्तमानि सुखानि । पुण्यक्षये तेऽपि च च्युत्वाऽनुभवन्ति दुःखानि ॥८॥ ते तत्र मनुष्यदेहे तृणबिन्दुचलाचले ऽतिदुर्गन्धे। उत्पद्यन्ते महायशः ! का संज्ञा प्राकृते लोके ? ३ ॥ ९ ॥ अन्यं मृतं स तं शोचत्यधिकं विमूढभावेन । मृत्युवदने प्रविष्टं न शोचत्येवात्मानम् ॥१०॥
यतः प्रभृतिर्जातो जीवस्ततः प्रभृति र्मृत्युना । गृहीतः कुरङ्ग इव करालवदनेन सिंहेन ॥११॥
१. सव्वे ते जा० - प्रत्य० । २. ०रसुहडा सअं० - प्रत्य० । ३. विहीए म० मु० । ४. ०थावियमइकुसलो - मु० । ५. चइयं प्रत्य० । ६. ते एत्थ - प्रत्य० । ७. अन्नं तु मयसमाणं मु० । ८. ०हूं, ण य सोयइ चेव - प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org