________________
१०८. हणुवणिव्वाणगमणपव्वं
तो महाहवई !, सुणेहि हणुयस्स ताव वित्तन्तं । वरकण्णकुण्डलपुरे, भोगे चिय सेवमाणस्स ॥१॥ जुवइसहस्सेण समं, विमाणसिहरट्ठिओ महिड्डीओ । लीलायन्तो विहरड़, महीए वरकाणणवणाई ॥२॥ अह अन्नया वसन्ते, संपत्ते जणमणोहरे काले । कोइलमहुरुग्गीए, महुयरमुच्चन्तझंकारे ॥३॥ चलिओ मेरुनगवरं वन्दणभत्तीए चेइयहराणं । हणुओ परियणसहिओ, दिव्ववि माणे समारूढो ॥४॥ उप्पइओ गयणयले वच्चइ मणपवणदच्छपरिहत्थो । कुलपव्वयाण उवरिं, अभिवन्दन्तो जिणहराई ॥५॥ संपत्तो य नगवरं, रयणसिलाकणयसिहरसंघायं । नाणाविहदुमगहणं, चउकाणणमण्डियं रम्मं ॥६॥ सो भइ पेच्छ सुन्दरि !, नगरायस्सुवरि जिणहरं तुङ्गं । जगजगजगेन्तसोहं, उब्भासेन्तं दिसायकं ॥७॥ पन्नास जोयणाई, दीहं पणुवीस चेव वित्थिण्णं । रेहइ छत्तीसुच्चं, गिरिस्स मउडाय रम्मं ॥८ ॥ तवणिज्जुज्जल-निम्मलगोउरअइतुङ्गवियडपायारं । धय-छत्त े - पट्ट- चामर-लम्बूसा - ऽऽदरिस - मालड्डुं ॥ ९ ॥ एयाइं पेच्छ कन्ते !, नाणाविहपायवोहछन्नाई । चत्तारि उववणाई, 'उवरुवरिं नगवरिन्दस्स ॥१०॥ धरणियले सालवणं च नन्दणं मेहलाए अइरम्मं । तत्तो च्चिय सोमणसं, पण्डगपरिमण्डियं सिहरं ॥११॥
"
१०८. हनुमान्निर्वाणगमनपर्वम्
इतो मगधाधिपते ! श्रुणु हनुमतस्तावद्वृत्तान्तम् । वरकर्णकुण्डलपुरे भोगानेव सेवमानस्य ॥१॥ युवतिसहस्रेण समं विमानशिखरस्थितो महर्द्धिकः । लीलायन्विहरति मह्यां वरकाननवनानि ॥२॥ अथान्यदा वसन्ते संप्राप्ते जनमनोहरे काले । कोकिलमधुरोद्गीते मधुकरमुञ्चज्झंकारे ॥३॥ चलितो मेरुनगवरं वन्दनभक्त्या चैत्यगृहाणाम् । हनुमान्परिजनसहितो दिव्यविमाने समारुढः ॥४॥ उत्पतितो गगनतले व्रजति मनपवनदक्षपरिपूर्णः । कुलपर्वतानामुपर्यभिवन्दजिनगृहाणि ॥५॥ संप्राप्तश्च नगवरं रत्नशिलाकनकशिखरसंघातम् । नानाविधद्रुमगहनं चतुष्काननमण्डितं रम्यम् ॥६॥ स भणति पश्य सुन्दरि ! नगराजस्योपरि जिनगृहं तुङ्गम् । जगजगजगच्छोभमुद्भासन्तं दिक्चक्रम् ||७|| पञ्चाशद्योजनानि दीर्घं पञ्चविंशतिरेव विस्तीर्णम् । शोभते षट्त्रिंशदुच्चं गिरे मुकुटायति रम्यम् ॥८॥ तपनीयोज्वलनिर्मलगोपूरातितुङ्गविकटप्राकारम् । ध्वज - छत्र-पट्ट - चामर-लम्बूसकादर्शमालाढ्यम् ॥९॥ एतानि पश्य कान्ते ! नानाविधपादपौघछ्न्नानि । चत्वार्युपवनान्युपरोपरि नगवरेन्द्रस्य ॥१०॥ धरणितले सालवनं च नन्दनं मेखलायामतिरम्यम् । तत एव सोमनसं पण्डकपरिमण्डितं शिखरम् ॥११॥ १. ० माणेसु आरूढो - मु० । २. ०त्तचारुचा० - प्रत्य० । ३. उवरोवरि- प्रत्य० ।
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org