________________
४६०
पउमचरियं सो भणइ देव ! निसुणसु, अहयं जाणामि तस्स उप्पत्ती । परिपुच्छिएण सिटुं, भरहनरिन्देण मे सव्वं ॥२५॥ जह किल नयरसमग्गो, देसो रोगेण पीडिओ सव्वो । उवघाय-जरय-फोडय-दाहाऽरुइ-सूलमाईसु ॥२६॥ नवरं पुण इह नयरे, राया नामेण दोणमेहो त्ति । पसुमन्तिसयणपरियण-सहिओ सो जाउ नीरोगो ॥२७॥ सद्दाविओ य भणिओ कह रोगवज्जिओ सि तं जाओ?। मामय ! साहेहि फुडं, एयं मे कोउयं परमं ॥२८॥ सो भणइ मज्झ दुहिया, अस्थि विसल्ला गुणाहिया लोए । जीसे गब्भत्थाए, जणणी रोगेण परिमुक्का ॥२९॥ जिणसासणाणुरत्ता, निच्चं पूयासमुज्जयमईया । बन्धूहि परियणेण य, पूइज्जइ देवया चेव ॥३०॥ ण्हाणोदएण तीए, सुरहिसुयन्धेण देव ! सित्तो हं । समयं निययजणेणं, तेण निरोगत्तणं पत्तो ॥३१॥ सुणिऊण वयणमेयं, विज्जाहरतो मए वरुज्जाणे । चरियं तु विसल्लाए, सत्तहिओ पुच्छिओ समणो ॥३२॥ लक्ष्मणस्य विशल्यायाश्च चरितम् - जलहरगम्भीरसरो, चउनाणी साहिउं मह पवत्तो । अह पुण्डरीयविजए, नयरं चक्कद्धयं नाम ॥३३॥ तत्थेव चक्कवट्टी, धीरो परिवसइ तिहुयणाणन्दो । नामेण अणङ्गसरा, तस्स उगुणसलिणी धूया ॥३४॥ अह अन्नया कयाई, सुपइट्ठपुराहिवेण सा कन्ना । हरिया पुणव्वसूणं, घणलोहायत्तचित्तेणं ॥३५॥ चक्कहरस्साऽऽणाए, सहसा विज्जाहरेहिं गन्तूणं । जुझं कयं महन्तं, तेण समं पहरविच्छ९ ॥३६॥ अह तस्स वरविमाणं, भग्गं चिय खेयरेहि रुडेहिं । तत्तो विवडइ बाला, सोहा इव सरयचन्दस्स ॥३७॥ स भणति देव ? निश्रुण्वहं जानामि तस्योत्पत्तिः । परिपृष्टेन शिष्टं भरतनरेन्द्रेण मे सर्वम् ॥२५।। यथा किल नगरसमग्रो देशो रोगेन पीडितः सर्वः । उपघात-ज्वर-स्फोट-दाहारुचि-शूलादिभिः ॥२६।। नवरं पुनरिह नगरे राजा नाम्ना द्रोणमेघ इति । पशुमन्त्रिस्वजनपरिजनसहितः स जातो निरोगः ॥२७॥ शब्दायितश्च जात: भणितः कथं रोगविवर्जितोऽसित्वं ? । मामा ! कथय स्फुटमेतन्मेकौतुकं परमम् ॥२८॥ स भणति मम दुहिताऽस्ति विशल्या गुणाधिकालोके । यस्या गर्भस्थाया जननी रोगेन परिमुक्ता ॥२९॥ जिनशसानानुरक्ता नित्यं पूजासमुद्यतमतिका । बन्धुभिः परिजनेन च पूज्यते देवतैव ॥३०॥ स्नानोदकेन तस्याः सुरभिसुगन्धेन देव ! सिक्तोऽहम् । समकं निजजनेन तेन निरोगत्वं प्राप्तः ॥३१॥ श्रुत्वा वचनमेतद्विद्याधरान्मया वरोद्याने । चरितं तु विशल्यायाः सत्त्वहितः पृष्टः श्रमणः ॥३२॥ लक्ष्मणस्य विशल्यायाश्च चरितम् - जलधरगम्भीरस्वरश्चतुर्ज्ञानी कथयितुं मम प्रवृत्तः । अथ पुण्डरिकविजये नगरं चक्रध्वजं नाम ॥३३॥ तत्रैव चक्रवर्ती धीरः परिवसति त्रिभुवनानन्दः । नाम्नाऽनङ्गश्वरा तस्य तु गुणशालिनी दुहिता ॥३४॥ अथान्यदा कदाचित्सुप्रतिष्ठपुराधिपेन सा कन्या । हृता पूनर्वसुना घनलोभायत्तचित्तेन ॥३५॥ चक्रधरस्याज्ञया सहसा विद्याधरैर्गत्वा । युद्धं कृतं महत्तेन समं प्रहरविच्छर्दम् ॥३६।। अथ तस्य वरविमानं भग्नमेव खेचरै रुष्टैः । ततो विपतति बाला शोभेव शरदचन्द्रस्य ॥३७॥
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org