________________
४०२
पउमचरियं सव्वे वि तुज्झ सुपुरिस !, पडिउवयारस्स उज्जया अम्हे । गन्तूण सामि ! लकं, रक्खसणाहं पसाएमो ॥२७॥ सामिय ! देहाऽऽणत्तिं, तुह महिला जेण तत्थ गन्तूणं । आणेमि भुयबलेणं, पेच्छसु उक्कण्ठिओ सिग्धं ॥२८॥ जम्बूणएण भणिओ, वच्छ हणूवन्त ! साहु भणियं ते । गन्तव्वं चेव तुमे, लङ्कानयरी सुमणसेणं ॥२९॥ भणियं च एवमेयं, मारुइणा नत्थि एत्थ संदेहो । ताहे हरिसवसगओ, पउमो सीयाए संदिसइ ॥३०॥ मह बयणेण भणेज्जसु, हणुय ! तुमं विरहकायरिं सीयं । जह सो तुज्झ विओगे, रामो न य निव्वुई लहइ ॥३१॥ जाणामि मह विओगे, मरसि तुमं नत्थि एत्थ संदेहो । तह वि समागमहेङ, सुन्दरि ! जीयं धरिज्जासु ॥३२॥ दूरे वि तन्न दूरे, सज्जण हिययाइं जत्थ मिलियाई । गयणट्ठिओ वि चंदो आसासइ कुमुय संडाइ ॥३३॥ लोगम्मि होइ दुल्लहो, समागमो तह य दुल्लहो धम्मो । तत्तो य दुल्लहयरं, समाहिमरणं जिणमयम्मि ॥३४॥ तम्हा रक्खसदीवे, मा काहिसि एत्थ सुन्दरी ! कालं । जावाऽऽगच्छामि अहं, वाणरसहिओ तुह सयासं ॥३५॥ एयं पच्चयकरणं, दावेज्जसु अङ्गलेययं नेउं । चूडामणिं च मज्झं, आणेज्जसु तीए सन्निहियं ॥३६॥ जं आणवेसि सामिय!, भणिऊणं, मारुई नमइ रामं । लच्छीहरं पि एवं, सेसा वि भडा समालवइ ॥३७॥ भणिओ च्चिय मारुइणा, सुग्गीवो जाव तत्थ गन्तूणं । एहामि ताव तुब्भे, एत्थं चिय अच्छियव्वं तु ॥३८॥ एव भणिऊण तो सो, आरूढो मारुई वरविमाणं । उप्पइओ गयणयलं, समयं नियएण सेन्नेणं ॥३९॥
कए वि अन्नस्सुवयारजाए, कुणन्ति जे पच्चुवयारजोगं । न तेसु तुल्लो विमलो वि चन्दो, न येव भाणू न य देवराया ॥४०॥
॥इय पउमचरिए हणुयपत्थाणं नाम एगूणपन्नासं पव्वं समत्तं ॥ सर्वेऽपि तव सत्पुरुष ! प्रत्युपकारस्योद्यता वयम् । गत्वा स्वामिल्लकां राक्षसनाथं प्रसादयामः ॥२७॥ स्वामिन् ! देह्याज्ञां तव महिलां येन तत्र गत्वा । आनयामि भूजबलेन पश्योत्कण्ठितः शीघ्रम् ।।२८।। जाम्बूनदेन भणितो वत्स हनुमान् ! साधु भणितं त्वया । गन्तव्यमेव त्वया लकानगरी सुमनसा ॥२९॥ भणितं चैवमेतन्मारुतिना नास्त्यत्र संदेहः । तदा हर्षवशगतः पद्मः सीतायाः संदिशति ॥३०॥ मम वचनेन भण हनुमान् ! त्वं विरहकातरां सीताम् । यथा स तव वियोगे रामो न च निर्वृत्तिं लभते ॥३१॥ जानामि मम वियोगे म्रियसे त्वं नास्त्यत्र संदेहः । तथापि समागमहेतुः सुन्दरि ! जीवं धारय ॥३२॥ दूरेऽपि तन्न दूरे सज्जनहृदयानि यत्र मिलितानि । गगनस्थितोऽपि चन्द्र आश्वासयति कुमुदखण्डानि ॥३३॥ लोके भवति दुर्लभः समागमस्तथा च दुर्लभो धर्मः । ततश्च दुर्लभतरं समाधिमरणं जिनमते ॥३४|| तस्माद्राक्षसद्वीपे मा करिष्यस्यत्र सुन्दरि ! कालम् । यावदागच्छाम्यहं वानरसहितस्तव सकाशम् ॥३५॥ एतत्प्रत्ययकरणं दर्शयाङ्गुलिकां नीत्वा । चूडामणिं च ममानय तस्याः सन्निहितम् ॥३६॥ यदाज्ञापयसि स्वामिन् ! भणित्वा मारुति नमति रामम् । लक्ष्मीधरमप्येवं शेषानपि भटान्समालपति ॥३७॥ भणित एव मारुतिना सुग्रीवो यावत्तत्र गत्वा । आगच्छामि तावत्त्वयाऽत्रैवासितव्यं तु ॥३८॥ एवं भणित्वा तदा स आरुढो मारुति वैरविमानम् । उत्पतितो गगनतलं समकं निजकेन सैन्येन ॥३९॥ कृतेप्यन्यस्योपकारजाते कुर्वन्ति ये प्रत्युपकारयोगम् । न तेषु तूल्यो विमलोऽपि चन्द्रो नैव भानु न च देवराजा ॥४०॥
॥इति पद्मचरित्रे हनुमत्प्रस्थानं नामैकोनपञ्चाशतमं पर्वं समाप्तम् ॥
१. णाह !-प्रत्य० । २. नयरि-प्रत्य० । ३. समयं चिय निययसेन्नेणं-प्रत्य० ।
Jain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org