________________
३९२
पउमचरियं
मित्तेण बालओ सो, घेत्तूण समप्पिओ नरिन्दस्स । तेण वि राइल्लाए, दिन्नो च्चिय निययभज्जाए ॥ २५ ॥ नामेण जक्खदत्तो, सो हु तुमं नत्थि एत्थ संदेहो । पडियागया न पेच्छइ, सा वि तर्हि काणणे बालं ॥२६॥ देवच्चएण दिट्ठा, मित्तमई पगलियंसुनयणजुया । बहिणी - पभासिऊणं, नीया सा अत्तणो गेहं ॥२७॥ लज्जाए पिइहरं सा, न गाय जिणधम्मसीलसंपन्ना । इह नयरबाहिरत्था, विहरन्तेणं तुमे दिट्ठा ॥२८॥ कम्बलरयणेण तुमं, जेणं चिय वेढिओ सिसू तइया । तं अच्छइ अहिनाणं, कुमार ! जक्खस्स भवणम्मि ॥ २९ ॥ तं पणमिण साहु, गेहं संपत्थिओ निययकण्ठे । लाएइ असिवरं सो, पुच्छ्इ य कहेहि जम्मं मे ॥३०॥ सव्वं पितेण सिद्धं, नरवइणा तस्स कम्बलाईयं । जाओ समागमो पुण, माया - वित्तेहि से समयं ॥३१॥ जाओ महान्दो, परमविभूईए कुञ्चवरनयरे । सेणिय ! कमागओ तुह, संबन्धो सो समक्खाओ ॥ ३२ ॥ एत्तो सो कइवसभो, पुरओ काऊण लक्खणं तुरिओ । संपत्तो पउमाभं, पणमइ विहियञ्जली सिरसा ॥३३॥ सुग्गीवनरवईणं, आहूया तत्थ वाणरा सव्वे । भणिया पच्चुवयारं, करेह सिग्घं हुवइस्स ॥३४॥
सीया गवेसह लहुं, पायाले जल - थले तहाऽऽगासे । लवणे धायइसण्डे, अद्धतईएस दीवेसु ॥३५॥
१
'आणा पडिच्छिऊणं, वाणरसुहडा तओ समन्तेणं । उप्पइया गयणयले, सहसा वच्चन्ति मणवेगा ॥३६॥ पउमाणत्तो य गओ, लेहं घेत्तूण वाणरजुवाणो । भामण्डलस्स सिग्धं, अप्पेइ सिरञ्जलिं काउं ॥ ३७॥
मित्रेण बालकः स गृहीत्वा समर्पितो नरेन्द्रस्य । तेनापि रागिलायै दत्त एव निजभार्यायै ॥२५॥
नाम्ना यक्षदत्तः स खलु त्वं नास्त्यत्र संदेहः । प्रत्यागता न पश्यति साऽपि तत्र कानने बालम् ॥२६॥ देवार्चकेन दृष्टा मित्रमती प्रगलिताश्रुनयनयुग्मा । भगिनी प्रभाष्य नीता साऽऽत्मनो गृहम् ॥२७॥ लज्जया पितृगृहं सा न गता जिनधर्मशीलसंपन्ना । इह नगरबाह्यस्था विहरता त्वया दृष्टा ॥२८॥ 'कम्बलरलेन त्वं येनैव वेष्टितः शिशुस्तदा । तदास्तेऽभिज्ञानं कुमार ! यक्षस्य भवने ॥२९॥
तं प्रणम्य साधुं गृहं संप्रस्थितो निजकण्ठे । लगयत्यसिवरं स पृच्छति च कथय जन्म मे ॥३०॥ स्वमपि तेन शिष्टं नरपतिना तस्य कम्बलादिकम् । जातः समागमः पुन माता- पितृभ्यां तस्य समकम् ॥३१॥ जातश्च महानन्दः परमविभूत्या कुञ्चवरनगरे । श्रेणिक ! क्रमागतस्तव संबन्धः स समाख्यातः ॥३२॥ इतः स कपिवृषभः पुरतः कृत्वा लक्ष्मणं त्वरितः । संप्राप्तः पद्मनाभं प्रणमति विहिताञ्जलिः शिरसा ||३३|| सुग्रीवनरपतिना ऽऽहूता तत्र वानराः सर्वे । भणिताः प्रत्युपकारं कुरुत शीघ्रं रघुपतेः ॥३४॥ सीतां गवेषयत लघु पाताले जल - स्थले तथाऽऽकाशे । लवणे घातकीखण्डेऽर्द्धतृतीयेषु द्वीपेषु ॥३५॥ आज्ञां प्रतीच्छ्य वानरसुभटास्ततः समस्तेन । उत्पतिता गगनतले सहसा व्रजन्ति मनोवेगाः ॥३६॥ पद्माज्ञप्तश्च गतो लेखं गृहीत्वा वानरयुवानः । भामण्डलस्य शीघ्रमर्पयति शिर्षाञ्जलिं कृत्वा ॥३७॥ १. आणं प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org